Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्वनिपात

पूर्वनिपात /pūrva-nipāta/ m. грам. неправильный порядок слов (компонентов) в сложном слове

существительное, м.р.

sg.du.pl.
Nom.pūrvanipātaḥpūrvanipātaupūrvanipātāḥ
Gen.pūrvanipātasyapūrvanipātayoḥpūrvanipātānām
Dat.pūrvanipātāyapūrvanipātābhyāmpūrvanipātebhyaḥ
Instr.pūrvanipātenapūrvanipātābhyāmpūrvanipātaiḥ
Acc.pūrvanipātampūrvanipātaupūrvanipātān
Abl.pūrvanipātātpūrvanipātābhyāmpūrvanipātebhyaḥ
Loc.pūrvanipātepūrvanipātayoḥpūrvanipāteṣu
Voc.pūrvanipātapūrvanipātaupūrvanipātāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पूर्वनिपात [ pūrvanipāta ] [ pū́rva-nipāta ] m. (in gram.) the irregular priority of a word in a comp.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,