Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शीर्षण्वन्त्

शीर्षण्वन्त् /śīrṣaṇvant/ имеющий над собой старшего, возглавляемый

Adj., m./n./f.

m.sg.du.pl.
Nom.śīrṣaṇvānśīrṣaṇvantauśīrṣaṇvantaḥ
Gen.śīrṣaṇvataḥśīrṣaṇvatoḥśīrṣaṇvatām
Dat.śīrṣaṇvateśīrṣaṇvadbhyāmśīrṣaṇvadbhyaḥ
Instr.śīrṣaṇvatāśīrṣaṇvadbhyāmśīrṣaṇvadbhiḥ
Acc.śīrṣaṇvantamśīrṣaṇvantauśīrṣaṇvataḥ
Abl.śīrṣaṇvataḥśīrṣaṇvadbhyāmśīrṣaṇvadbhyaḥ
Loc.śīrṣaṇvatiśīrṣaṇvatoḥśīrṣaṇvatsu
Voc.śīrṣaṇvanśīrṣaṇvantauśīrṣaṇvantaḥ


f.sg.du.pl.
Nom.śīrṣaṇvatāśīrṣaṇvateśīrṣaṇvatāḥ
Gen.śīrṣaṇvatāyāḥśīrṣaṇvatayoḥśīrṣaṇvatānām
Dat.śīrṣaṇvatāyaiśīrṣaṇvatābhyāmśīrṣaṇvatābhyaḥ
Instr.śīrṣaṇvatayāśīrṣaṇvatābhyāmśīrṣaṇvatābhiḥ
Acc.śīrṣaṇvatāmśīrṣaṇvateśīrṣaṇvatāḥ
Abl.śīrṣaṇvatāyāḥśīrṣaṇvatābhyāmśīrṣaṇvatābhyaḥ
Loc.śīrṣaṇvatāyāmśīrṣaṇvatayoḥśīrṣaṇvatāsu
Voc.śīrṣaṇvateśīrṣaṇvateśīrṣaṇvatāḥ


n.sg.du.pl.
Nom.śīrṣaṇvatśīrṣaṇvantī, śīrṣaṇvatīśīrṣaṇvanti
Gen.śīrṣaṇvataḥśīrṣaṇvatoḥśīrṣaṇvatām
Dat.śīrṣaṇvateśīrṣaṇvadbhyāmśīrṣaṇvadbhyaḥ
Instr.śīrṣaṇvatāśīrṣaṇvadbhyāmśīrṣaṇvadbhiḥ
Acc.śīrṣaṇvatśīrṣaṇvantī, śīrṣaṇvatīśīrṣaṇvanti
Abl.śīrṣaṇvataḥśīrṣaṇvadbhyāmśīrṣaṇvadbhyaḥ
Loc.śīrṣaṇvatiśīrṣaṇvatoḥśīrṣaṇvatsu
Voc.śīrṣaṇvatśīrṣaṇvantī, śīrṣaṇvatīśīrṣaṇvanti





Monier-Williams Sanskrit-English Dictionary

  शीर्षण्वत् [ śīrṣaṇvat ] [ śīrṣaṇ-vát ] m. f. n. having a head opp. to [ a-śīrṣaka ] ) Lit. AV. Lit. TS. Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,