Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अध्यारोप

अध्यारोप /adhyāropa/
1. поднятие, подъём
2. m. филос.
1) ошибочное приписывание свойств одной вещи другой
2) ошибочное знание

существительное, м.р.

sg.du.pl.
Nom.adhyāropaḥadhyāropauadhyāropāḥ
Gen.adhyāropasyaadhyāropayoḥadhyāropāṇām
Dat.adhyāropāyaadhyāropābhyāmadhyāropebhyaḥ
Instr.adhyāropeṇaadhyāropābhyāmadhyāropaiḥ
Acc.adhyāropamadhyāropauadhyāropān
Abl.adhyāropātadhyāropābhyāmadhyāropebhyaḥ
Loc.adhyāropeadhyāropayoḥadhyāropeṣu
Voc.adhyāropaadhyāropauadhyāropāḥ



Monier-Williams Sanskrit-English Dictionary

 अध्यारोप [ adhyāropa ] [ adhy-āropa ] m. (in Vedānta phil.) wrong attribution , erroneous transferring of a statement from one thing to another.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,