Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिभव

अभिभव /abhibhava/
1. могущественный
2. m.
1) могущество, сила, власть
2) насилие
3) покорение

Adj., m./n./f.

m.sg.du.pl.
Nom.abhibhavaḥabhibhavauabhibhavāḥ
Gen.abhibhavasyaabhibhavayoḥabhibhavānām
Dat.abhibhavāyaabhibhavābhyāmabhibhavebhyaḥ
Instr.abhibhavenaabhibhavābhyāmabhibhavaiḥ
Acc.abhibhavamabhibhavauabhibhavān
Abl.abhibhavātabhibhavābhyāmabhibhavebhyaḥ
Loc.abhibhaveabhibhavayoḥabhibhaveṣu
Voc.abhibhavaabhibhavauabhibhavāḥ


f.sg.du.pl.
Nom.abhibhavāabhibhaveabhibhavāḥ
Gen.abhibhavāyāḥabhibhavayoḥabhibhavānām
Dat.abhibhavāyaiabhibhavābhyāmabhibhavābhyaḥ
Instr.abhibhavayāabhibhavābhyāmabhibhavābhiḥ
Acc.abhibhavāmabhibhaveabhibhavāḥ
Abl.abhibhavāyāḥabhibhavābhyāmabhibhavābhyaḥ
Loc.abhibhavāyāmabhibhavayoḥabhibhavāsu
Voc.abhibhaveabhibhaveabhibhavāḥ


n.sg.du.pl.
Nom.abhibhavamabhibhaveabhibhavāni
Gen.abhibhavasyaabhibhavayoḥabhibhavānām
Dat.abhibhavāyaabhibhavābhyāmabhibhavebhyaḥ
Instr.abhibhavenaabhibhavābhyāmabhibhavaiḥ
Acc.abhibhavamabhibhaveabhibhavāni
Abl.abhibhavātabhibhavābhyāmabhibhavebhyaḥ
Loc.abhibhaveabhibhavayoḥabhibhaveṣu
Voc.abhibhavaabhibhaveabhibhavāni




существительное, м.р.

sg.du.pl.
Nom.abhibhavaḥabhibhavauabhibhavāḥ
Gen.abhibhavasyaabhibhavayoḥabhibhavānām
Dat.abhibhavāyaabhibhavābhyāmabhibhavebhyaḥ
Instr.abhibhavenaabhibhavābhyāmabhibhavaiḥ
Acc.abhibhavamabhibhavauabhibhavān
Abl.abhibhavātabhibhavābhyāmabhibhavebhyaḥ
Loc.abhibhaveabhibhavayoḥabhibhaveṣu
Voc.abhibhavaabhibhavauabhibhavāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिभव [ abhibhava ] [ abhi-bhavá ] m. f. n. overpowering , powerful Lit. AV. i , 29 , 4

  [ abhibhava m. prevailing , overpowering , predominance Lit. Bhag.

  defeat , subjugation under (instr. or abl. , or in comp.)

  disregard , disrespect

  humiliation , mortification.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,