Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अरिष्ट

अरिष्ट /ariṣṭa/
1. целый, невредимый
2. m.
1) несчастье
2) назв. дерева
3) nom. pr. демон, сын царя Бали; см. बलि 4)

Adj., m./n./f.

m.sg.du.pl.
Nom.ariṣṭaḥariṣṭauariṣṭāḥ
Gen.ariṣṭasyaariṣṭayoḥariṣṭānām
Dat.ariṣṭāyaariṣṭābhyāmariṣṭebhyaḥ
Instr.ariṣṭenaariṣṭābhyāmariṣṭaiḥ
Acc.ariṣṭamariṣṭauariṣṭān
Abl.ariṣṭātariṣṭābhyāmariṣṭebhyaḥ
Loc.ariṣṭeariṣṭayoḥariṣṭeṣu
Voc.ariṣṭaariṣṭauariṣṭāḥ


f.sg.du.pl.
Nom.ariṣṭāariṣṭeariṣṭāḥ
Gen.ariṣṭāyāḥariṣṭayoḥariṣṭānām
Dat.ariṣṭāyaiariṣṭābhyāmariṣṭābhyaḥ
Instr.ariṣṭayāariṣṭābhyāmariṣṭābhiḥ
Acc.ariṣṭāmariṣṭeariṣṭāḥ
Abl.ariṣṭāyāḥariṣṭābhyāmariṣṭābhyaḥ
Loc.ariṣṭāyāmariṣṭayoḥariṣṭāsu
Voc.ariṣṭeariṣṭeariṣṭāḥ


n.sg.du.pl.
Nom.ariṣṭamariṣṭeariṣṭāni
Gen.ariṣṭasyaariṣṭayoḥariṣṭānām
Dat.ariṣṭāyaariṣṭābhyāmariṣṭebhyaḥ
Instr.ariṣṭenaariṣṭābhyāmariṣṭaiḥ
Acc.ariṣṭamariṣṭeariṣṭāni
Abl.ariṣṭātariṣṭābhyāmariṣṭebhyaḥ
Loc.ariṣṭeariṣṭayoḥariṣṭeṣu
Voc.ariṣṭaariṣṭeariṣṭāni




существительное, м.р.

sg.du.pl.
Nom.ariṣṭaḥariṣṭauariṣṭāḥ
Gen.ariṣṭasyaariṣṭayoḥariṣṭānām
Dat.ariṣṭāyaariṣṭābhyāmariṣṭebhyaḥ
Instr.ariṣṭenaariṣṭābhyāmariṣṭaiḥ
Acc.ariṣṭamariṣṭauariṣṭān
Abl.ariṣṭātariṣṭābhyāmariṣṭebhyaḥ
Loc.ariṣṭeariṣṭayoḥariṣṭeṣu
Voc.ariṣṭaariṣṭauariṣṭāḥ



Monier-Williams Sanskrit-English Dictionary

अरिष्ट [ ariṣṭa ] [ á-riṣṭa ] m. f. n. unhurt Lit. RV.

  proof against injury or damage Lit. RV.

  secure , safe Lit. RV.

  boding misfortune (as birds of ill omen , ) , Lit. AdbhBr. Lit. Hariv.

  fatal , disastrous (as a house) Lit. R. ii , 42 , 22

  [ ariṣṭa m. a heron Lit. L.

  a crow Lit. L.

  the soapberry tree , Sapindus Detergens Roxb. the fruits of which are used in washing Lit. Yājñ. i,186)

  cf. [ arī ṣṭaka ]

  Azadirachta Indica Lit. R. ii , 94 , 9

  garlic Lit. L.

  a distilled mixture , a kind of liquor Lit. Suśr.

  N. of an Asura (with the shape of an ox , son of Bali , slain by Kṛishṇa or Vishṇu) Lit. Hariv. Lit. BhP.

  of a son of Manu Vaivasvata Lit. VP. (v.l. for [ deṣṭa ] )

  m. ill-luck , misfortune (see [ ariṣṭa ] n.) Lit. MBh. xii , 6573

  [ ariṣṭā f. a bandage Lit. Suśr.

  [ ariṣṭa m. a medical plant Lit. L.

  N. of Durgā Lit. SkandaP.

  N. of a daughter of Daksha and one of the wives of Kaśyapa Lit. Hariv.

  n. bad or ill-luck. misfortune

  a natural phenomenon boding approaching death

  good fortune , happiness Lit. MBh. iv , 2126, buttermilk Lit. L.

  vinous spirit Lit. L.

  a woman's apartment , the lying-in chamber ( cf. [ ariṣṭagriha and [ -śayyā below) Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,