Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रद्धावन्त्

श्रद्धावन्त् /śraddhāvant/
1) верующий
2) легковерный
3) доверчивый

Adj., m./n./f.

m.sg.du.pl.
Nom.śraddhāvānśraddhāvantauśraddhāvantaḥ
Gen.śraddhāvataḥśraddhāvatoḥśraddhāvatām
Dat.śraddhāvateśraddhāvadbhyāmśraddhāvadbhyaḥ
Instr.śraddhāvatāśraddhāvadbhyāmśraddhāvadbhiḥ
Acc.śraddhāvantamśraddhāvantauśraddhāvataḥ
Abl.śraddhāvataḥśraddhāvadbhyāmśraddhāvadbhyaḥ
Loc.śraddhāvatiśraddhāvatoḥśraddhāvatsu
Voc.śraddhāvanśraddhāvantauśraddhāvantaḥ


f.sg.du.pl.
Nom.śraddhāvatāśraddhāvateśraddhāvatāḥ
Gen.śraddhāvatāyāḥśraddhāvatayoḥśraddhāvatānām
Dat.śraddhāvatāyaiśraddhāvatābhyāmśraddhāvatābhyaḥ
Instr.śraddhāvatayāśraddhāvatābhyāmśraddhāvatābhiḥ
Acc.śraddhāvatāmśraddhāvateśraddhāvatāḥ
Abl.śraddhāvatāyāḥśraddhāvatābhyāmśraddhāvatābhyaḥ
Loc.śraddhāvatāyāmśraddhāvatayoḥśraddhāvatāsu
Voc.śraddhāvateśraddhāvateśraddhāvatāḥ


n.sg.du.pl.
Nom.śraddhāvatśraddhāvantī, śraddhāvatīśraddhāvanti
Gen.śraddhāvataḥśraddhāvatoḥśraddhāvatām
Dat.śraddhāvateśraddhāvadbhyāmśraddhāvadbhyaḥ
Instr.śraddhāvatāśraddhāvadbhyāmśraddhāvadbhiḥ
Acc.śraddhāvatśraddhāvantī, śraddhāvatīśraddhāvanti
Abl.śraddhāvataḥśraddhāvadbhyāmśraddhāvadbhyaḥ
Loc.śraddhāvatiśraddhāvatoḥśraddhāvatsu
Voc.śraddhāvatśraddhāvantī, śraddhāvatīśraddhāvanti





Monier-Williams Sanskrit-English Dictionary

  श्रद्धावत् [ śraddhāvat ] [ śraddhā́-vat ] m. f. n. = [ -yukta ] Lit. Bhag. Lit. MārkP.

   consenting , assenting Lit. Kathās.

   [ śraddhāvatī f. N. of a mythical town on mount Meru Lit. BhP. Sch.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,