Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आमोद

आमोद /āmoda/
1. радующий
2. m.
1) радость
2) благоухание

Adj., m./n./f.

m.sg.du.pl.
Nom.āmodaḥāmodauāmodāḥ
Gen.āmodasyaāmodayoḥāmodānām
Dat.āmodāyaāmodābhyāmāmodebhyaḥ
Instr.āmodenaāmodābhyāmāmodaiḥ
Acc.āmodamāmodauāmodān
Abl.āmodātāmodābhyāmāmodebhyaḥ
Loc.āmodeāmodayoḥāmodeṣu
Voc.āmodaāmodauāmodāḥ


f.sg.du.pl.
Nom.āmodāāmodeāmodāḥ
Gen.āmodāyāḥāmodayoḥāmodānām
Dat.āmodāyaiāmodābhyāmāmodābhyaḥ
Instr.āmodayāāmodābhyāmāmodābhiḥ
Acc.āmodāmāmodeāmodāḥ
Abl.āmodāyāḥāmodābhyāmāmodābhyaḥ
Loc.āmodāyāmāmodayoḥāmodāsu
Voc.āmodeāmodeāmodāḥ


n.sg.du.pl.
Nom.āmodamāmodeāmodāni
Gen.āmodasyaāmodayoḥāmodānām
Dat.āmodāyaāmodābhyāmāmodebhyaḥ
Instr.āmodenaāmodābhyāmāmodaiḥ
Acc.āmodamāmodeāmodāni
Abl.āmodātāmodābhyāmāmodebhyaḥ
Loc.āmodeāmodayoḥāmodeṣu
Voc.āmodaāmodeāmodāni




существительное, м.р.

sg.du.pl.
Nom.āmodaḥāmodauāmodāḥ
Gen.āmodasyaāmodayoḥāmodānām
Dat.āmodāyaāmodābhyāmāmodebhyaḥ
Instr.āmodenaāmodābhyāmāmodaiḥ
Acc.āmodamāmodauāmodān
Abl.āmodātāmodābhyāmāmodebhyaḥ
Loc.āmodeāmodayoḥāmodeṣu
Voc.āmodaāmodauāmodāḥ



Monier-Williams Sanskrit-English Dictionary

आमोद [ āmoda ] [ ā-móda ] m. f. n. (√ [ mud ] ) , gladdening , cheering up Lit. ŚBr. Lit. KātyŚr.

[ āmoda m. joy , serenity , pleasure Lit. R.

fragrancy , a diffusive perfume

strong smell , smell Lit. Ragh. Lit. Megh. Lit. Śiś. Lit. Kathās.

Asparagus Racemosus Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,