Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्व्यक्षर

द्व्यक्षर /dvyakṣara/ (/dvi + akṣara/)
1. n. два слога
2. bah. двусложный

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dvyakṣaramdvyakṣaredvyakṣarāṇi
Gen.dvyakṣarasyadvyakṣarayoḥdvyakṣarāṇām
Dat.dvyakṣarāyadvyakṣarābhyāmdvyakṣarebhyaḥ
Instr.dvyakṣareṇadvyakṣarābhyāmdvyakṣaraiḥ
Acc.dvyakṣaramdvyakṣaredvyakṣarāṇi
Abl.dvyakṣarātdvyakṣarābhyāmdvyakṣarebhyaḥ
Loc.dvyakṣaredvyakṣarayoḥdvyakṣareṣu
Voc.dvyakṣaradvyakṣaredvyakṣarāṇi


Adj., m./n./f.

m.sg.du.pl.
Nom.dvyakṣaraḥdvyakṣaraudvyakṣarāḥ
Gen.dvyakṣarasyadvyakṣarayoḥdvyakṣarāṇām
Dat.dvyakṣarāyadvyakṣarābhyāmdvyakṣarebhyaḥ
Instr.dvyakṣareṇadvyakṣarābhyāmdvyakṣaraiḥ
Acc.dvyakṣaramdvyakṣaraudvyakṣarān
Abl.dvyakṣarātdvyakṣarābhyāmdvyakṣarebhyaḥ
Loc.dvyakṣaredvyakṣarayoḥdvyakṣareṣu
Voc.dvyakṣaradvyakṣaraudvyakṣarāḥ


f.sg.du.pl.
Nom.dvyakṣarādvyakṣaredvyakṣarāḥ
Gen.dvyakṣarāyāḥdvyakṣarayoḥdvyakṣarāṇām
Dat.dvyakṣarāyaidvyakṣarābhyāmdvyakṣarābhyaḥ
Instr.dvyakṣarayādvyakṣarābhyāmdvyakṣarābhiḥ
Acc.dvyakṣarāmdvyakṣaredvyakṣarāḥ
Abl.dvyakṣarāyāḥdvyakṣarābhyāmdvyakṣarābhyaḥ
Loc.dvyakṣarāyāmdvyakṣarayoḥdvyakṣarāsu
Voc.dvyakṣaredvyakṣaredvyakṣarāḥ


n.sg.du.pl.
Nom.dvyakṣaramdvyakṣaredvyakṣarāṇi
Gen.dvyakṣarasyadvyakṣarayoḥdvyakṣarāṇām
Dat.dvyakṣarāyadvyakṣarābhyāmdvyakṣarebhyaḥ
Instr.dvyakṣareṇadvyakṣarābhyāmdvyakṣaraiḥ
Acc.dvyakṣaramdvyakṣaredvyakṣarāṇi
Abl.dvyakṣarātdvyakṣarābhyāmdvyakṣarebhyaḥ
Loc.dvyakṣaredvyakṣarayoḥdvyakṣareṣu
Voc.dvyakṣaradvyakṣaredvyakṣarāṇi





Monier-Williams Sanskrit-English Dictionary

---

  द्व्यक्षर [ dvyakṣara ] [ dvy-akṣara ] n. sg. 2 syllables Lit. TS.

   [ dvyakṣara ] m. f. n. 2-syllabled Lit. ŚBr. ( [ akṣará ] Lit. TS.)

   n. a 2-syllabled word Lit. ib.

   N. of a Śāman

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,