Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्णपात्र

पूर्णपात्र /pūrṇa-pātra/
1. m. полный сосуд чего-л.
2. n. подношение, дар (принесшему добрые вести)

существительное, м.р.

sg.du.pl.
Nom.pūrṇapātraḥpūrṇapātraupūrṇapātrāḥ
Gen.pūrṇapātrasyapūrṇapātrayoḥpūrṇapātrāṇām
Dat.pūrṇapātrāyapūrṇapātrābhyāmpūrṇapātrebhyaḥ
Instr.pūrṇapātreṇapūrṇapātrābhyāmpūrṇapātraiḥ
Acc.pūrṇapātrampūrṇapātraupūrṇapātrān
Abl.pūrṇapātrātpūrṇapātrābhyāmpūrṇapātrebhyaḥ
Loc.pūrṇapātrepūrṇapātrayoḥpūrṇapātreṣu
Voc.pūrṇapātrapūrṇapātraupūrṇapātrāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pūrṇapātrampūrṇapātrepūrṇapātrāṇi
Gen.pūrṇapātrasyapūrṇapātrayoḥpūrṇapātrāṇām
Dat.pūrṇapātrāyapūrṇapātrābhyāmpūrṇapātrebhyaḥ
Instr.pūrṇapātreṇapūrṇapātrābhyāmpūrṇapātraiḥ
Acc.pūrṇapātrampūrṇapātrepūrṇapātrāṇi
Abl.pūrṇapātrātpūrṇapātrābhyāmpūrṇapātrebhyaḥ
Loc.pūrṇapātrepūrṇapātrayoḥpūrṇapātreṣu
Voc.pūrṇapātrapūrṇapātrepūrṇapātrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  पूर्णपात्र [ pūrṇapātra ] [ pūrṇá-pātrá ] m. f. n. a full vessel or cup , as much as will fill a vessel , a cupful (as a measure of capacity properly 256 handfuls of rice) Lit. ŚBr. Lit. TBr. Lit. GṛŚrS. ( also [ ī ] f. Lit. ŚaṅkhGṛ.)

   [ pūrṇapātra ] n. a vessel full of rice presented at a sacrifice to the superintending and officiating priests Lit. W.

   a vessel filled with valuable things to be distributed as presents (esp. a present made to any one who brings good news) , Lit. Mālatīm. Lit. Kād. Lit. Hcar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,