Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुर्णामन्

दुर्णामन् /dur-ṇāman/
1. bah. обладающий плохим именем
2. m. nom. pr. злые демоны, от к-рых приходят к людям напасти

Adj., m./n./f.

m.sg.du.pl.
Nom.durṇāmādurṇāmānaudurṇāmānaḥ
Gen.durṇāmnaḥdurṇāmnoḥdurṇāmnām
Dat.durṇāmnedurṇāmabhyāmdurṇāmabhyaḥ
Instr.durṇāmnādurṇāmabhyāmdurṇāmabhiḥ
Acc.durṇāmānamdurṇāmānaudurṇāmnaḥ
Abl.durṇāmnaḥdurṇāmabhyāmdurṇāmabhyaḥ
Loc.durṇāmni, durṇāmanidurṇāmnoḥdurṇāmasu
Voc.durṇāmandurṇāmānaudurṇāmānaḥ


f.sg.du.pl.
Nom.durṇāmnīdurṇāmnyaudurṇāmnyaḥ
Gen.durṇāmnyāḥdurṇāmnyoḥdurṇāmnīnām
Dat.durṇāmnyaidurṇāmnībhyāmdurṇāmnībhyaḥ
Instr.durṇāmnyādurṇāmnībhyāmdurṇāmnībhiḥ
Acc.durṇāmnīmdurṇāmnyaudurṇāmnīḥ
Abl.durṇāmnyāḥdurṇāmnībhyāmdurṇāmnībhyaḥ
Loc.durṇāmnyāmdurṇāmnyoḥdurṇāmnīṣu
Voc.durṇāmnidurṇāmnyaudurṇāmnyaḥ


n.sg.du.pl.
Nom.durṇāmadurṇāmnī, durṇāmanīdurṇāmāni
Gen.durṇāmnaḥdurṇāmnoḥdurṇāmnām
Dat.durṇāmnedurṇāmabhyāmdurṇāmabhyaḥ
Instr.durṇāmnādurṇāmabhyāmdurṇāmabhiḥ
Acc.durṇāmadurṇāmnī, durṇāmanīdurṇāmāni
Abl.durṇāmnaḥdurṇāmabhyāmdurṇāmabhyaḥ
Loc.durṇāmni, durṇāmanidurṇāmnoḥdurṇāmasu
Voc.durṇāman, durṇāmadurṇāmnī, durṇāmanīdurṇāmāni




существительное, м.р.

sg.du.pl.
Nom.durṇāmādurṇāmānaudurṇāmānaḥ
Gen.durṇāmnaḥdurṇāmnoḥdurṇāmnām
Dat.durṇāmnedurṇāmabhyāmdurṇāmabhyaḥ
Instr.durṇāmnādurṇāmabhyāmdurṇāmabhiḥ
Acc.durṇāmānamdurṇāmānaudurṇāmnaḥ
Abl.durṇāmnaḥdurṇāmabhyāmdurṇāmabhyaḥ
Loc.durṇāmni, durṇāmanidurṇāmnoḥdurṇāmasu
Voc.durṇāmandurṇāmānaudurṇāmānaḥ



Monier-Williams Sanskrit-English Dictionary
---

  दुर्णामन् [ durṇāman ] [ dur-ṇā́man ] m. f. n. having a bad name

   [ durṇāman ] m. N. of partic. evil demons causing diseases ( or according to Lit. Nir. vi , 12 N. of a worm cf. [ -nāman ] ) Lit. RV. Lit. AV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,