Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थायित्व

स्थायित्व /sthāyitva/ n. см. स्थायिता

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sthāyitvamsthāyitvesthāyitvāni
Gen.sthāyitvasyasthāyitvayoḥsthāyitvānām
Dat.sthāyitvāyasthāyitvābhyāmsthāyitvebhyaḥ
Instr.sthāyitvenasthāyitvābhyāmsthāyitvaiḥ
Acc.sthāyitvamsthāyitvesthāyitvāni
Abl.sthāyitvātsthāyitvābhyāmsthāyitvebhyaḥ
Loc.sthāyitvesthāyitvayoḥsthāyitveṣu
Voc.sthāyitvasthāyitvesthāyitvāni



Monier-Williams Sanskrit-English Dictionary

---

  स्थायित्व [ sthāyitva ] [ sthāyi-tva ] n. constancy , stability , permanency , steadiness , durableness , invariableness Lit. Suśr. Lit. Sāh. Lit. Sarvad.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,