Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भानुमन्त्

भानुमन्त् /bhānumant/
1. блестящий, сверкающий
2. m. солнце

Adj., m./n./f.

m.sg.du.pl.
Nom.bhānumānbhānumantaubhānumantaḥ
Gen.bhānumataḥbhānumatoḥbhānumatām
Dat.bhānumatebhānumadbhyāmbhānumadbhyaḥ
Instr.bhānumatābhānumadbhyāmbhānumadbhiḥ
Acc.bhānumantambhānumantaubhānumataḥ
Abl.bhānumataḥbhānumadbhyāmbhānumadbhyaḥ
Loc.bhānumatibhānumatoḥbhānumatsu
Voc.bhānumanbhānumantaubhānumantaḥ


f.sg.du.pl.
Nom.bhānumatābhānumatebhānumatāḥ
Gen.bhānumatāyāḥbhānumatayoḥbhānumatānām
Dat.bhānumatāyaibhānumatābhyāmbhānumatābhyaḥ
Instr.bhānumatayābhānumatābhyāmbhānumatābhiḥ
Acc.bhānumatāmbhānumatebhānumatāḥ
Abl.bhānumatāyāḥbhānumatābhyāmbhānumatābhyaḥ
Loc.bhānumatāyāmbhānumatayoḥbhānumatāsu
Voc.bhānumatebhānumatebhānumatāḥ


n.sg.du.pl.
Nom.bhānumatbhānumantī, bhānumatībhānumanti
Gen.bhānumataḥbhānumatoḥbhānumatām
Dat.bhānumatebhānumadbhyāmbhānumadbhyaḥ
Instr.bhānumatābhānumadbhyāmbhānumadbhiḥ
Acc.bhānumatbhānumantī, bhānumatībhānumanti
Abl.bhānumataḥbhānumadbhyāmbhānumadbhyaḥ
Loc.bhānumatibhānumatoḥbhānumatsu
Voc.bhānumatbhānumantī, bhānumatībhānumanti




существительное, м.р.

sg.du.pl.
Nom.bhānumānbhānumantaubhānumantaḥ
Gen.bhānumataḥbhānumatoḥbhānumatām
Dat.bhānumatebhānumadbhyāmbhānumadbhyaḥ
Instr.bhānumatābhānumadbhyāmbhānumadbhiḥ
Acc.bhānumantambhānumantaubhānumataḥ
Abl.bhānumataḥbhānumadbhyāmbhānumadbhyaḥ
Loc.bhānumatibhānumatoḥbhānumatsu
Voc.bhānumanbhānumantaubhānumantaḥ



Monier-Williams Sanskrit-English Dictionary

 भानुमत् [ bhānumat ] [ bhānú-mát ] m. f. n. luminous , splendid , beautiful Lit. RV.

   containing the word [ bhānu ] Lit. ŚāṅkhŚr.

   [ bhānumat m. the sun Lit. MBh. Lit. Kāv. Lit. Var.

   N. of a man with the patr. Aupamanyava Lit. VBr.

   of a warrior on the side of the Kurus (son of Kaliṅga Sch.) Lit. MBh.

   of a son of Kuśa-dhvaja or Keśi-dhvaja Lit. Pur.

   of a son of Bṛihad-aśva Lit. BhP.

   of a son of Bharga Lit. ib.

   of a son of Kṛishṇa Lit. ib.

   [ bhānumatī f. N. of a daughter of Aṅgiras Lit. MBh.

   [ bhānumat m. of a daughter of Kṛita-vīrya (wife of Ahaṃ-yāti) Lit. ib.

   of a daughter of the Yādava Bhānu Lit. Hariv.

   of a daughter of Vikramâditya Lit. L.

   of the mother of Śaṃkara (Sch. on Lit. Śak.) Lit. Cat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,