Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वसिद्धार्थ

सर्वसिद्धार्थ /sarva-siddhārtha/ bah. достигший исполнения всех желаний, совершенно счастливый

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvasiddhārthaḥsarvasiddhārthausarvasiddhārthāḥ
Gen.sarvasiddhārthasyasarvasiddhārthayoḥsarvasiddhārthānām
Dat.sarvasiddhārthāyasarvasiddhārthābhyāmsarvasiddhārthebhyaḥ
Instr.sarvasiddhārthenasarvasiddhārthābhyāmsarvasiddhārthaiḥ
Acc.sarvasiddhārthamsarvasiddhārthausarvasiddhārthān
Abl.sarvasiddhārthātsarvasiddhārthābhyāmsarvasiddhārthebhyaḥ
Loc.sarvasiddhārthesarvasiddhārthayoḥsarvasiddhārtheṣu
Voc.sarvasiddhārthasarvasiddhārthausarvasiddhārthāḥ


f.sg.du.pl.
Nom.sarvasiddhārthāsarvasiddhārthesarvasiddhārthāḥ
Gen.sarvasiddhārthāyāḥsarvasiddhārthayoḥsarvasiddhārthānām
Dat.sarvasiddhārthāyaisarvasiddhārthābhyāmsarvasiddhārthābhyaḥ
Instr.sarvasiddhārthayāsarvasiddhārthābhyāmsarvasiddhārthābhiḥ
Acc.sarvasiddhārthāmsarvasiddhārthesarvasiddhārthāḥ
Abl.sarvasiddhārthāyāḥsarvasiddhārthābhyāmsarvasiddhārthābhyaḥ
Loc.sarvasiddhārthāyāmsarvasiddhārthayoḥsarvasiddhārthāsu
Voc.sarvasiddhārthesarvasiddhārthesarvasiddhārthāḥ


n.sg.du.pl.
Nom.sarvasiddhārthamsarvasiddhārthesarvasiddhārthāni
Gen.sarvasiddhārthasyasarvasiddhārthayoḥsarvasiddhārthānām
Dat.sarvasiddhārthāyasarvasiddhārthābhyāmsarvasiddhārthebhyaḥ
Instr.sarvasiddhārthenasarvasiddhārthābhyāmsarvasiddhārthaiḥ
Acc.sarvasiddhārthamsarvasiddhārthesarvasiddhārthāni
Abl.sarvasiddhārthātsarvasiddhārthābhyāmsarvasiddhārthebhyaḥ
Loc.sarvasiddhārthesarvasiddhārthayoḥsarvasiddhārtheṣu
Voc.sarvasiddhārthasarvasiddhārthesarvasiddhārthāni





Monier-Williams Sanskrit-English Dictionary

---

  सर्वसिद्धार्थ [ sarvasiddhārtha ] [ sárva-siddhārtha ] m. f. n. having every object accomplished , having every wish gratified Lit. Mn. Lit. R. Lit. Pañcar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,