Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गोविद्

गोविद् /go-vid/ приобретающий коров

Adj., m./n./f.

m.sg.du.pl.
Nom.govitgovidaugovidaḥ
Gen.govidaḥgovidoḥgovidām
Dat.govidegovidbhyāmgovidbhyaḥ
Instr.govidāgovidbhyāmgovidbhiḥ
Acc.govidamgovidaugovidaḥ
Abl.govidaḥgovidbhyāmgovidbhyaḥ
Loc.govidigovidoḥgovitsu
Voc.govitgovidaugovidaḥ


f.sg.du.pl.
Nom.govidāgovidegovidāḥ
Gen.govidāyāḥgovidayoḥgovidānām
Dat.govidāyaigovidābhyāmgovidābhyaḥ
Instr.govidayāgovidābhyāmgovidābhiḥ
Acc.govidāmgovidegovidāḥ
Abl.govidāyāḥgovidābhyāmgovidābhyaḥ
Loc.govidāyāmgovidayoḥgovidāsu
Voc.govidegovidegovidāḥ


n.sg.du.pl.
Nom.govitgovidīgovindi
Gen.govidaḥgovidoḥgovidām
Dat.govidegovidbhyāmgovidbhyaḥ
Instr.govidāgovidbhyāmgovidbhiḥ
Acc.govitgovidīgovindi
Abl.govidaḥgovidbhyāmgovidbhyaḥ
Loc.govidigovidoḥgovitsu
Voc.govitgovidīgovindi





Monier-Williams Sanskrit-English Dictionary
---

  गोविद् [ govid ] [ gó-ví d ] m. f. n. acquiring or procuring cows or cattle Lit. RV.

   [ govid m. N. of Saha-deva ( cf. Lit. MBh. iv , 19 , 32) Lit. Gal.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,