Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तापस्य

तापस्य /tāpasya/ n. отшельничество, аскетизм, подвижничество

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tāpasyamtāpasyetāpasyāni
Gen.tāpasyasyatāpasyayoḥtāpasyānām
Dat.tāpasyāyatāpasyābhyāmtāpasyebhyaḥ
Instr.tāpasyenatāpasyābhyāmtāpasyaiḥ
Acc.tāpasyamtāpasyetāpasyāni
Abl.tāpasyāttāpasyābhyāmtāpasyebhyaḥ
Loc.tāpasyetāpasyayoḥtāpasyeṣu
Voc.tāpasyatāpasyetāpasyāni



Monier-Williams Sanskrit-English Dictionary
---

  तापस्य [ tāpasya ] [ tāpasya ] n. ascetism Lit. Mn. i , 114 Lit. MBh. Lit. R.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,