Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्णता

वर्णता /varṇatā/ f. принадлежность к Варне (касте)

sg.du.pl.
Nom.varṇatāvarṇatevarṇatāḥ
Gen.varṇatāyāḥvarṇatayoḥvarṇatānām
Dat.varṇatāyaivarṇatābhyāmvarṇatābhyaḥ
Instr.varṇatayāvarṇatābhyāmvarṇatābhiḥ
Acc.varṇatāmvarṇatevarṇatāḥ
Abl.varṇatāyāḥvarṇatābhyāmvarṇatābhyaḥ
Loc.varṇatāyāmvarṇatayoḥvarṇatāsu
Voc.varṇatevarṇatevarṇatāḥ



Monier-Williams Sanskrit-English Dictionary
---

  वर्णता [ varṇatā ] [ várṇa-tā ] f. ( Lit. MBh.) the state of colour , colour ( [ anyavarṇa-tva ] , the being of another colour)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,