Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुविदत्र

सुविदत्र /su-vidatra/
1.
1) щедрый
2) благосклонный
2. n.
1) щедрость
2) благосклонность

Adj., m./n./f.

m.sg.du.pl.
Nom.suvidatraḥsuvidatrausuvidatrāḥ
Gen.suvidatrasyasuvidatrayoḥsuvidatrāṇām
Dat.suvidatrāyasuvidatrābhyāmsuvidatrebhyaḥ
Instr.suvidatreṇasuvidatrābhyāmsuvidatraiḥ
Acc.suvidatramsuvidatrausuvidatrān
Abl.suvidatrātsuvidatrābhyāmsuvidatrebhyaḥ
Loc.suvidatresuvidatrayoḥsuvidatreṣu
Voc.suvidatrasuvidatrausuvidatrāḥ


f.sg.du.pl.
Nom.suvidatrāsuvidatresuvidatrāḥ
Gen.suvidatrāyāḥsuvidatrayoḥsuvidatrāṇām
Dat.suvidatrāyaisuvidatrābhyāmsuvidatrābhyaḥ
Instr.suvidatrayāsuvidatrābhyāmsuvidatrābhiḥ
Acc.suvidatrāmsuvidatresuvidatrāḥ
Abl.suvidatrāyāḥsuvidatrābhyāmsuvidatrābhyaḥ
Loc.suvidatrāyāmsuvidatrayoḥsuvidatrāsu
Voc.suvidatresuvidatresuvidatrāḥ


n.sg.du.pl.
Nom.suvidatramsuvidatresuvidatrāṇi
Gen.suvidatrasyasuvidatrayoḥsuvidatrāṇām
Dat.suvidatrāyasuvidatrābhyāmsuvidatrebhyaḥ
Instr.suvidatreṇasuvidatrābhyāmsuvidatraiḥ
Acc.suvidatramsuvidatresuvidatrāṇi
Abl.suvidatrātsuvidatrābhyāmsuvidatrebhyaḥ
Loc.suvidatresuvidatrayoḥsuvidatreṣu
Voc.suvidatrasuvidatresuvidatrāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.suvidatramsuvidatresuvidatrāṇi
Gen.suvidatrasyasuvidatrayoḥsuvidatrāṇām
Dat.suvidatrāyasuvidatrābhyāmsuvidatrebhyaḥ
Instr.suvidatreṇasuvidatrābhyāmsuvidatraiḥ
Acc.suvidatramsuvidatresuvidatrāṇi
Abl.suvidatrātsuvidatrābhyāmsuvidatrebhyaḥ
Loc.suvidatresuvidatrayoḥsuvidatreṣu
Voc.suvidatrasuvidatresuvidatrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  सुविदत्र [ suvidatra ] [ su-vidátra ] m. f. n. very mindful , benevolent , propitious Lit. RV. Lit. AV.

   [ suvidatra ] n. grace , favour Lit. ib.

   wealth , property Lit. Nir. vii , 9

   household Lit. Uṇ. iii , 108 Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,