Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दम्य

दम्य I /damya/
1. pn. от दम्
2. m. молодой бычок, телёнок (букв. тот, который должен быть усмирён)

Adj., m./n./f.

m.sg.du.pl.
Nom.damyaḥdamyaudamyāḥ
Gen.damyasyadamyayoḥdamyānām
Dat.damyāyadamyābhyāmdamyebhyaḥ
Instr.damyenadamyābhyāmdamyaiḥ
Acc.damyamdamyaudamyān
Abl.damyātdamyābhyāmdamyebhyaḥ
Loc.damyedamyayoḥdamyeṣu
Voc.damyadamyaudamyāḥ


f.sg.du.pl.
Nom.damyādamyedamyāḥ
Gen.damyāyāḥdamyayoḥdamyānām
Dat.damyāyaidamyābhyāmdamyābhyaḥ
Instr.damyayādamyābhyāmdamyābhiḥ
Acc.damyāmdamyedamyāḥ
Abl.damyāyāḥdamyābhyāmdamyābhyaḥ
Loc.damyāyāmdamyayoḥdamyāsu
Voc.damyedamyedamyāḥ


n.sg.du.pl.
Nom.damyamdamyedamyāni
Gen.damyasyadamyayoḥdamyānām
Dat.damyāyadamyābhyāmdamyebhyaḥ
Instr.damyenadamyābhyāmdamyaiḥ
Acc.damyamdamyedamyāni
Abl.damyātdamyābhyāmdamyebhyaḥ
Loc.damyedamyayoḥdamyeṣu
Voc.damyadamyedamyāni




существительное, м.р.

sg.du.pl.
Nom.damyaḥdamyaudamyāḥ
Gen.damyasyadamyayoḥdamyānām
Dat.damyāyadamyābhyāmdamyebhyaḥ
Instr.damyenadamyābhyāmdamyaiḥ
Acc.damyamdamyaudamyān
Abl.damyātdamyābhyāmdamyebhyaḥ
Loc.damyedamyayoḥdamyeṣu
Voc.damyadamyaudamyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 दम्य [ damya ] [ damya ]1 m. f. n. tamable Lit. Mn. viii , 146 Lit. BhP. xi

  [ damya ] m. a young bullock that has to be tamed Lit. MBh. xii f. Lit. Hariv. Lit. R. Lit. Ragh. Lit. Vikr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,