Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असंनिधान

असंनिधान /asaṅnidhāna/ n. отсутствие

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.asannidhānamasannidhāneasannidhānāni
Gen.asannidhānasyaasannidhānayoḥasannidhānānām
Dat.asannidhānāyaasannidhānābhyāmasannidhānebhyaḥ
Instr.asannidhānenaasannidhānābhyāmasannidhānaiḥ
Acc.asannidhānamasannidhāneasannidhānāni
Abl.asannidhānātasannidhānābhyāmasannidhānebhyaḥ
Loc.asannidhāneasannidhānayoḥasannidhāneṣu
Voc.asannidhānaasannidhāneasannidhānāni



Monier-Williams Sanskrit-English Dictionary

असंनिधान [ asaṃnidhāna ] [ a-saṃnidhāna ] n. non-proximity , absence Lit. Kāvyâd. Lit. Kathās.

wanting , ( [ āt ] ) abl. instr. through want of (gen.) Lit. Rājat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,