Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कुपय

कुपय /kupaya/ кипящий (гневом и т. п.)

Adj., m./n./f.

m.sg.du.pl.
Nom.kupayaḥkupayaukupayāḥ
Gen.kupayasyakupayayoḥkupayānām
Dat.kupayāyakupayābhyāmkupayebhyaḥ
Instr.kupayenakupayābhyāmkupayaiḥ
Acc.kupayamkupayaukupayān
Abl.kupayātkupayābhyāmkupayebhyaḥ
Loc.kupayekupayayoḥkupayeṣu
Voc.kupayakupayaukupayāḥ


f.sg.du.pl.
Nom.kupayākupayekupayāḥ
Gen.kupayāyāḥkupayayoḥkupayānām
Dat.kupayāyaikupayābhyāmkupayābhyaḥ
Instr.kupayayākupayābhyāmkupayābhiḥ
Acc.kupayāmkupayekupayāḥ
Abl.kupayāyāḥkupayābhyāmkupayābhyaḥ
Loc.kupayāyāmkupayayoḥkupayāsu
Voc.kupayekupayekupayāḥ


n.sg.du.pl.
Nom.kupayamkupayekupayāni
Gen.kupayasyakupayayoḥkupayānām
Dat.kupayāyakupayābhyāmkupayebhyaḥ
Instr.kupayenakupayābhyāmkupayaiḥ
Acc.kupayamkupayekupayāni
Abl.kupayātkupayābhyāmkupayebhyaḥ
Loc.kupayekupayayoḥkupayeṣu
Voc.kupayakupayekupayāni





Monier-Williams Sanskrit-English Dictionary

 कुपय [ kupaya ] [ kúpaya m. f. n. heaving , swelling with emotion ( " to be guarded " Lit. Sāy. fr. √ [ gup ] ) Lit. RV. i , 140 , 3.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,