Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आद्य

आद्य I /ādya/
1. съедобный
2. n. пища

Adj., m./n./f.

m.sg.du.pl.
Nom.ādyaḥādyauādyāḥ
Gen.ādyasyaādyayoḥādyānām
Dat.ādyāyaādyābhyāmādyebhyaḥ
Instr.ādyenaādyābhyāmādyaiḥ
Acc.ādyamādyauādyān
Abl.ādyātādyābhyāmādyebhyaḥ
Loc.ādyeādyayoḥādyeṣu
Voc.ādyaādyauādyāḥ


f.sg.du.pl.
Nom.ādyāādyeādyāḥ
Gen.ādyāyāḥādyayoḥādyānām
Dat.ādyāyaiādyābhyāmādyābhyaḥ
Instr.ādyayāādyābhyāmādyābhiḥ
Acc.ādyāmādyeādyāḥ
Abl.ādyāyāḥādyābhyāmādyābhyaḥ
Loc.ādyāyāmādyayoḥādyāsu
Voc.ādyeādyeādyāḥ


n.sg.du.pl.
Nom.ādyamādyeādyāni
Gen.ādyasyaādyayoḥādyānām
Dat.ādyāyaādyābhyāmādyebhyaḥ
Instr.ādyenaādyābhyāmādyaiḥ
Acc.ādyamādyeādyāni
Abl.ādyātādyābhyāmādyebhyaḥ
Loc.ādyeādyayoḥādyeṣu
Voc.ādyaādyeādyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ādyamādyeādyāni
Gen.ādyasyaādyayoḥādyānām
Dat.ādyāyaādyābhyāmādyebhyaḥ
Instr.ādyenaādyābhyāmādyaiḥ
Acc.ādyamādyeādyāni
Abl.ādyātādyābhyāmādyebhyaḥ
Loc.ādyeādyayoḥādyeṣu
Voc.ādyaādyeādyāni



Monier-Williams Sanskrit-English Dictionary

आद्य [ ādya ] [ ādyá ]2 m. f. n. (√ [ ad ] ) , to be eaten , edible Lit. AV. viii , 2 , 19

[ ādya n. food

grain Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,