Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पोताधान

पोताधान /potādhāna/ (/pota + ādhāna/) n. мелкая рыбешка

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.potādhānampotādhānepotādhānāni
Gen.potādhānasyapotādhānayoḥpotādhānānām
Dat.potādhānāyapotādhānābhyāmpotādhānebhyaḥ
Instr.potādhānenapotādhānābhyāmpotādhānaiḥ
Acc.potādhānampotādhānepotādhānāni
Abl.potādhānātpotādhānābhyāmpotādhānebhyaḥ
Loc.potādhānepotādhānayoḥpotādhāneṣu
Voc.potādhānapotādhānepotādhānāni



Monier-Williams Sanskrit-English Dictionary

---

  पोताधान [ potādhāna ] [ potādhāna ] n. small fry , a shoal of young fish , Lit. Vāsav.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,