Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुर्विद्वंस्

दुर्विद्वंस् /dur-vidvaṁs/ плохо настроенный

Adj., m./n./f.

m.sg.du.pl.
Nom.durvidvāndurvidvāṃsaudurvidvāṃsaḥ
Gen.durviduṣaḥdurviduṣoḥdurviduṣām
Dat.durviduṣedurvidvadbhyāmdurvidvadbhyaḥ
Instr.durviduṣādurvidvadbhyāmdurvidvadbhiḥ
Acc.durvidvāṃsamdurvidvāṃsaudurviduṣaḥ
Abl.durviduṣaḥdurvidvadbhyāmdurvidvadbhyaḥ
Loc.durviduṣidurviduṣoḥdurvidvatsu
Voc.durvidvandurvidvāṃsaudurvidvāṃsaḥ


f.sg.du.pl.
Nom.durvidvasādurvidvasedurvidvasāḥ
Gen.durvidvasāyāḥdurvidvasayoḥdurvidvasānām
Dat.durvidvasāyaidurvidvasābhyāmdurvidvasābhyaḥ
Instr.durvidvasayādurvidvasābhyāmdurvidvasābhiḥ
Acc.durvidvasāmdurvidvasedurvidvasāḥ
Abl.durvidvasāyāḥdurvidvasābhyāmdurvidvasābhyaḥ
Loc.durvidvasāyāmdurvidvasayoḥdurvidvasāsu
Voc.durvidvasedurvidvasedurvidvasāḥ


n.sg.du.pl.
Nom.durvidvatdurviduṣīdurvidvāṃsi
Gen.durviduṣaḥdurviduṣoḥdurviduṣām
Dat.durviduṣedurvidvadbhyāmdurvidvadbhyaḥ
Instr.durviduṣādurvidvadbhyāmdurvidvadbhiḥ
Acc.durvidvatdurviduṣīdurvidvāṃsi
Abl.durviduṣaḥdurvidvadbhyāmdurvidvadbhyaḥ
Loc.durviduṣidurviduṣoḥdurvidvatsu
Voc.durvidvatdurviduṣīdurvidvāṃsi





Monier-Williams Sanskrit-English Dictionary

  दुर्विद्वस् [ durvidvas ] [ dur-vidvas ] ( [ dúr- ] ) m. f. n. evil-minded , malignant Lit. RV.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,