Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महाश्मन्

महाश्मन् /mahāśman/ (/mahs_ + aśman/) m. драгоценный камень; рубин

существительное, м.р.

sg.du.pl.
Nom.mahāśmāmahāśmānaumahāśmānaḥ
Gen.mahāśmanaḥmahāśmanoḥmahāśmanām
Dat.mahāśmanemahāśmabhyāmmahāśmabhyaḥ
Instr.mahāśmanāmahāśmabhyāmmahāśmabhiḥ
Acc.mahāśmānammahāśmānaumahāśmanaḥ
Abl.mahāśmanaḥmahāśmabhyāmmahāśmabhyaḥ
Loc.mahāśmanimahāśmanoḥmahāśmasu
Voc.mahāśmanmahāśmānaumahāśmānaḥ



Monier-Williams Sanskrit-English Dictionary

---

  महाश्मन् [ mahāśman ] [ mahā́śman ] ( [ °hāś° ] ) m. a precious stone Lit. Kir.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,