Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वज्रिन्

वज्रिन् /vajrin/ см. वज्रवह्

Adj., m./n./f.

m.sg.du.pl.
Nom.vajrīvajriṇauvajriṇaḥ
Gen.vajriṇaḥvajriṇoḥvajriṇām
Dat.vajriṇevajribhyāmvajribhyaḥ
Instr.vajriṇāvajribhyāmvajribhiḥ
Acc.vajriṇamvajriṇauvajriṇaḥ
Abl.vajriṇaḥvajribhyāmvajribhyaḥ
Loc.vajriṇivajriṇoḥvajriṣu
Voc.vajrinvajriṇauvajriṇaḥ


f.sg.du.pl.
Nom.vajriṇiṇīvajriṇiṇyauvajriṇiṇyaḥ
Gen.vajriṇiṇyāḥvajriṇiṇyoḥvajriṇiṇīnām
Dat.vajriṇiṇyaivajriṇiṇībhyāmvajriṇiṇībhyaḥ
Instr.vajriṇiṇyāvajriṇiṇībhyāmvajriṇiṇībhiḥ
Acc.vajriṇiṇīmvajriṇiṇyauvajriṇiṇīḥ
Abl.vajriṇiṇyāḥvajriṇiṇībhyāmvajriṇiṇībhyaḥ
Loc.vajriṇiṇyāmvajriṇiṇyoḥvajriṇiṇīṣu
Voc.vajriṇiṇivajriṇiṇyauvajriṇiṇyaḥ


n.sg.du.pl.
Nom.vajrivajriṇīvajrīṇi
Gen.vajriṇaḥvajriṇoḥvajriṇām
Dat.vajriṇevajribhyāmvajribhyaḥ
Instr.vajriṇāvajribhyāmvajribhiḥ
Acc.vajrivajriṇīvajrīṇi
Abl.vajriṇaḥvajribhyāmvajribhyaḥ
Loc.vajriṇivajriṇoḥvajriṣu
Voc.vajrin, vajrivajriṇīvajrīṇi





Monier-Williams Sanskrit-English Dictionary
---

 वज्रिन् [ vajrin ] [ vajrí n ] m. f. n. holding or wielding a thunderbolt (said of various gods) Lit. RV. Lit. MBh.

  containing the word [ vajra ] Lit. PañcavBr.

  [ vajrin ] m. " thunderer " , N. of Indra Lit. ib. Lit. MBh.

  a Buddha or Jaina deified saint Lit. L.

  one of the Viśve Devāḥ Lit. MBh.

  [ vajrinī ] f. N. of partic. Ishṭakās Lit. TS.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,