Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मणिवर्मन्

मणिवर्मन् /maṇi-varman/
1. m. купец
2. n. талисман из драгоценных камней

существительное, м.р.

sg.du.pl.
Nom.maṇivarmāmaṇivarmāṇaumaṇivarmāṇaḥ
Gen.maṇivarmaṇaḥmaṇivarmaṇoḥmaṇivarmaṇām
Dat.maṇivarmaṇemaṇivarmabhyāmmaṇivarmabhyaḥ
Instr.maṇivarmaṇāmaṇivarmabhyāmmaṇivarmabhiḥ
Acc.maṇivarmāṇammaṇivarmāṇaumaṇivarmaṇaḥ
Abl.maṇivarmaṇaḥmaṇivarmabhyāmmaṇivarmabhyaḥ
Loc.maṇivarmaṇimaṇivarmaṇoḥmaṇivarmasu
Voc.maṇivarmanmaṇivarmāṇaumaṇivarmāṇaḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.maṇivarmamaṇivarmṇī, maṇivarmaṇīmaṇivarmāṇi
Gen.maṇivarmaṇaḥmaṇivarmaṇoḥmaṇivarmaṇām
Dat.maṇivarmaṇemaṇivarmabhyāmmaṇivarmabhyaḥ
Instr.maṇivarmaṇāmaṇivarmabhyāmmaṇivarmabhiḥ
Acc.maṇivarmamaṇivarmṇī, maṇivarmaṇīmaṇivarmāṇi
Abl.maṇivarmaṇaḥmaṇivarmabhyāmmaṇivarmabhyaḥ
Loc.maṇivarmaṇimaṇivarmaṇoḥmaṇivarmasu
Voc.maṇivarman, maṇivarmamaṇivarmṇī, maṇivarmaṇīmaṇivarmāṇi



Monier-Williams Sanskrit-English Dictionary

---

  मणिवर्मन् [ maṇivarman ] [ maṇí -varman ] m. N. of a merchant Lit. Kathās.

   [ maṇivarman ] n. a talisman consisting of jewels Lit. DivyA7v.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,