Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वार्द्धुष

वार्द्धुष /vārddhuṣa/ m. ростовщик

существительное, м.р.

sg.du.pl.
Nom.vārddhuṣaḥvārddhuṣauvārddhuṣāḥ
Gen.vārddhuṣasyavārddhuṣayoḥvārddhuṣāṇām
Dat.vārddhuṣāyavārddhuṣābhyāmvārddhuṣebhyaḥ
Instr.vārddhuṣeṇavārddhuṣābhyāmvārddhuṣaiḥ
Acc.vārddhuṣamvārddhuṣauvārddhuṣān
Abl.vārddhuṣātvārddhuṣābhyāmvārddhuṣebhyaḥ
Loc.vārddhuṣevārddhuṣayoḥvārddhuṣeṣu
Voc.vārddhuṣavārddhuṣauvārddhuṣāḥ



Monier-Williams Sanskrit-English Dictionary

---

वार्द्धुष [ vārddhuṣa ] [ vārddhuṣa ] m. ( prob. fr. [ vṛddhi ] , interest) one who exacts high interest , a usurer Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,