Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मद्वेष

ब्रह्मद्वेष /brahma-dveṣa/ m. нечестивость, враждебность к брахманам

существительное, м.р.

sg.du.pl.
Nom.brahmadveṣaḥbrahmadveṣaubrahmadveṣāḥ
Gen.brahmadveṣasyabrahmadveṣayoḥbrahmadveṣāṇām
Dat.brahmadveṣāyabrahmadveṣābhyāmbrahmadveṣebhyaḥ
Instr.brahmadveṣeṇabrahmadveṣābhyāmbrahmadveṣaiḥ
Acc.brahmadveṣambrahmadveṣaubrahmadveṣān
Abl.brahmadveṣātbrahmadveṣābhyāmbrahmadveṣebhyaḥ
Loc.brahmadveṣebrahmadveṣayoḥbrahmadveṣeṣu
Voc.brahmadveṣabrahmadveṣaubrahmadveṣāḥ



Monier-Williams Sanskrit-English Dictionary

---

  ब्रह्मद्वेष [ brahmadveṣa ] [ brahma-dveṣa ] m. hatred of sacred knowledge or of Brāhmans Lit. Siṃhâs.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,