Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुतप्त

सुतप्त /su-tapta/
1) очень горячий, жаркий
2) чистый (о золоте)
3) хорошо покаявшийся
4) усердно предающийся покаянию или подвижничеству

Adj., m./n./f.

m.sg.du.pl.
Nom.sutaptaḥsutaptausutaptāḥ
Gen.sutaptasyasutaptayoḥsutaptānām
Dat.sutaptāyasutaptābhyāmsutaptebhyaḥ
Instr.sutaptenasutaptābhyāmsutaptaiḥ
Acc.sutaptamsutaptausutaptān
Abl.sutaptātsutaptābhyāmsutaptebhyaḥ
Loc.sutaptesutaptayoḥsutapteṣu
Voc.sutaptasutaptausutaptāḥ


f.sg.du.pl.
Nom.sutaptāsutaptesutaptāḥ
Gen.sutaptāyāḥsutaptayoḥsutaptānām
Dat.sutaptāyaisutaptābhyāmsutaptābhyaḥ
Instr.sutaptayāsutaptābhyāmsutaptābhiḥ
Acc.sutaptāmsutaptesutaptāḥ
Abl.sutaptāyāḥsutaptābhyāmsutaptābhyaḥ
Loc.sutaptāyāmsutaptayoḥsutaptāsu
Voc.sutaptesutaptesutaptāḥ


n.sg.du.pl.
Nom.sutaptamsutaptesutaptāni
Gen.sutaptasyasutaptayoḥsutaptānām
Dat.sutaptāyasutaptābhyāmsutaptebhyaḥ
Instr.sutaptenasutaptābhyāmsutaptaiḥ
Acc.sutaptamsutaptesutaptāni
Abl.sutaptātsutaptābhyāmsutaptebhyaḥ
Loc.sutaptesutaptayoḥsutapteṣu
Voc.sutaptasutaptesutaptāni





Monier-Williams Sanskrit-English Dictionary

---

  सुतप्त [ sutapta ] [ su-tapta ] m. f. n. ( [ sú- ] ) very hot , much heated Lit. ŚBr.

   purified by heat (as gold) Lit. MBh. ( 1223,3 )

   greatly harassed or afflicted Lit. Hit.

   very severe (as a penance) Lit. Mn. xi , 239

   [ sutaptā ] f. Mucuna Pruritus Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,