Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सनियम

सनियम /saniyama/ связанный обетом

Adj., m./n./f.

m.sg.du.pl.
Nom.saniyamaḥsaniyamausaniyamāḥ
Gen.saniyamasyasaniyamayoḥsaniyamānām
Dat.saniyamāyasaniyamābhyāmsaniyamebhyaḥ
Instr.saniyamenasaniyamābhyāmsaniyamaiḥ
Acc.saniyamamsaniyamausaniyamān
Abl.saniyamātsaniyamābhyāmsaniyamebhyaḥ
Loc.saniyamesaniyamayoḥsaniyameṣu
Voc.saniyamasaniyamausaniyamāḥ


f.sg.du.pl.
Nom.saniyamāsaniyamesaniyamāḥ
Gen.saniyamāyāḥsaniyamayoḥsaniyamānām
Dat.saniyamāyaisaniyamābhyāmsaniyamābhyaḥ
Instr.saniyamayāsaniyamābhyāmsaniyamābhiḥ
Acc.saniyamāmsaniyamesaniyamāḥ
Abl.saniyamāyāḥsaniyamābhyāmsaniyamābhyaḥ
Loc.saniyamāyāmsaniyamayoḥsaniyamāsu
Voc.saniyamesaniyamesaniyamāḥ


n.sg.du.pl.
Nom.saniyamamsaniyamesaniyamāni
Gen.saniyamasyasaniyamayoḥsaniyamānām
Dat.saniyamāyasaniyamābhyāmsaniyamebhyaḥ
Instr.saniyamenasaniyamābhyāmsaniyamaiḥ
Acc.saniyamamsaniyamesaniyamāni
Abl.saniyamātsaniyamābhyāmsaniyamebhyaḥ
Loc.saniyamesaniyamayoḥsaniyameṣu
Voc.saniyamasaniyamesaniyamāni





Monier-Williams Sanskrit-English Dictionary
---

  सनियम [ saniyama ] [ sa-niyama ] m. f. n. restricted , limited ( [ -tva ] n. ) Lit. Kap.

   one who has undertaken a religious observance Lit. Vikr. Lit. Kir.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,