Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भ्राज्

भ्राज् II /bhrāj/ f. блик

sg.du.pl.
Nom.bhrāṭbhrājaubhrājaḥ
Gen.bhrājaḥbhrājoḥbhrājām
Dat.bhrājebhrāḍbhyāmbhrāḍbhyaḥ
Instr.bhrājābhrāḍbhyāmbhrāḍbhiḥ
Acc.bhrājambhrājaubhrājaḥ
Abl.bhrājaḥbhrāḍbhyāmbhrāḍbhyaḥ
Loc.bhrājibhrājoḥbhrāṭsu
Voc.bhrāṭbhrājaubhrājaḥ



Monier-Williams Sanskrit-English Dictionary
---

 भ्राज् [ bhrāj ] [ bhrā́j ]2 f. (nom. [ bhrā́ḍ ] ) light , lustre , splendour Lit. RV. Lit. MaitrS. Lit. ĀpŚr. ( cf. Gk. 1. )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,