Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वकीय

स्वकीय /svakīya/
1. свой
2. m. pl. друзья

Adj., m./n./f.

m.sg.du.pl.
Nom.svakīyaḥsvakīyausvakīyāḥ
Gen.svakīyasyasvakīyayoḥsvakīyānām
Dat.svakīyāyasvakīyābhyāmsvakīyebhyaḥ
Instr.svakīyenasvakīyābhyāmsvakīyaiḥ
Acc.svakīyamsvakīyausvakīyān
Abl.svakīyātsvakīyābhyāmsvakīyebhyaḥ
Loc.svakīyesvakīyayoḥsvakīyeṣu
Voc.svakīyasvakīyausvakīyāḥ


f.sg.du.pl.
Nom.svakīyāsvakīyesvakīyāḥ
Gen.svakīyāyāḥsvakīyayoḥsvakīyānām
Dat.svakīyāyaisvakīyābhyāmsvakīyābhyaḥ
Instr.svakīyayāsvakīyābhyāmsvakīyābhiḥ
Acc.svakīyāmsvakīyesvakīyāḥ
Abl.svakīyāyāḥsvakīyābhyāmsvakīyābhyaḥ
Loc.svakīyāyāmsvakīyayoḥsvakīyāsu
Voc.svakīyesvakīyesvakīyāḥ


n.sg.du.pl.
Nom.svakīyamsvakīyesvakīyāni
Gen.svakīyasyasvakīyayoḥsvakīyānām
Dat.svakīyāyasvakīyābhyāmsvakīyebhyaḥ
Instr.svakīyenasvakīyābhyāmsvakīyaiḥ
Acc.svakīyamsvakīyesvakīyāni
Abl.svakīyātsvakīyābhyāmsvakīyebhyaḥ
Loc.svakīyesvakīyayoḥsvakīyeṣu
Voc.svakīyasvakīyesvakīyāni




существительное, м.р.

sg.du.pl.
Nom.svakīyaḥsvakīyausvakīyāḥ
Gen.svakīyasyasvakīyayoḥsvakīyānām
Dat.svakīyāyasvakīyābhyāmsvakīyebhyaḥ
Instr.svakīyenasvakīyābhyāmsvakīyaiḥ
Acc.svakīyamsvakīyausvakīyān
Abl.svakīyātsvakīyābhyāmsvakīyebhyaḥ
Loc.svakīyesvakīyayoḥsvakīyeṣu
Voc.svakīyasvakīyausvakīyāḥ



Monier-Williams Sanskrit-English Dictionary

---

 स्वकीय [ svakīya ] [ svakīya ] m. f. n. = [ sva ] 1 , one's own , own , proper , belonging to one's self or family or people Lit. MBh. Lit. Kāv.

  [ svakīya ] m. (pl.) one's own people , followers , friends Lit. MBh.

  [ svakīyā ] f. one's own wife Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,