Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्विशत

द्विशत /dviśata/
1.
1) двухсотый
2) содержащий двести
2. n.
1) двести
2) сто два

Adj., m./n./f.

m.sg.du.pl.
Nom.dviśataḥdviśataudviśatāḥ
Gen.dviśatasyadviśatayoḥdviśatānām
Dat.dviśatāyadviśatābhyāmdviśatebhyaḥ
Instr.dviśatenadviśatābhyāmdviśataiḥ
Acc.dviśatamdviśataudviśatān
Abl.dviśatātdviśatābhyāmdviśatebhyaḥ
Loc.dviśatedviśatayoḥdviśateṣu
Voc.dviśatadviśataudviśatāḥ


f.sg.du.pl.
Nom.dviśatīdviśatyaudviśatyaḥ
Gen.dviśatyāḥdviśatyoḥdviśatīnām
Dat.dviśatyaidviśatībhyāmdviśatībhyaḥ
Instr.dviśatyādviśatībhyāmdviśatībhiḥ
Acc.dviśatīmdviśatyaudviśatīḥ
Abl.dviśatyāḥdviśatībhyāmdviśatībhyaḥ
Loc.dviśatyāmdviśatyoḥdviśatīṣu
Voc.dviśatidviśatyaudviśatyaḥ


n.sg.du.pl.
Nom.dviśatamdviśatedviśatāni
Gen.dviśatasyadviśatayoḥdviśatānām
Dat.dviśatāyadviśatābhyāmdviśatebhyaḥ
Instr.dviśatenadviśatābhyāmdviśataiḥ
Acc.dviśatamdviśatedviśatāni
Abl.dviśatātdviśatābhyāmdviśatebhyaḥ
Loc.dviśatedviśatayoḥdviśateṣu
Voc.dviśatadviśatedviśatāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dviśatamdviśatedviśatāni
Gen.dviśatasyadviśatayoḥdviśatānām
Dat.dviśatāyadviśatābhyāmdviśatebhyaḥ
Instr.dviśatenadviśatābhyāmdviśataiḥ
Acc.dviśatamdviśatedviśatāni
Abl.dviśatātdviśatābhyāmdviśatebhyaḥ
Loc.dviśatedviśatayoḥdviśateṣu
Voc.dviśatadviśatedviśatāni



Monier-Williams Sanskrit-English Dictionary
---

  द्विशत [ dviśata ] [ dvi-śata ] m. f. n. consisting of 200 , containing 200 Lit. Mn. viii , 257

   the 203th Lit. MBh.

   [ dviśatī ] f. 200 Lit. Āryabh.

   [ dviśata ] n. 200 Lit. Pāṇ. 6-3 , 47 Vārtt. ; 102 Lit. Nidānas.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,