Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाह

वाह /vāha/
1. см. वह I ;
2. m.
1) тягловое или вьючное животное
2) лошадь
3) повозка
4) езда
5) перевозка
6) верховая езда

Adj., m./n./f.

m.sg.du.pl.
Nom.vāhaḥvāhauvāhāḥ
Gen.vāhasyavāhayoḥvāhānām
Dat.vāhāyavāhābhyāmvāhebhyaḥ
Instr.vāhenavāhābhyāmvāhaiḥ
Acc.vāhamvāhauvāhān
Abl.vāhātvāhābhyāmvāhebhyaḥ
Loc.vāhevāhayoḥvāheṣu
Voc.vāhavāhauvāhāḥ


f.sg.du.pl.
Nom.vāhāvāhevāhāḥ
Gen.vāhāyāḥvāhayoḥvāhānām
Dat.vāhāyaivāhābhyāmvāhābhyaḥ
Instr.vāhayāvāhābhyāmvāhābhiḥ
Acc.vāhāmvāhevāhāḥ
Abl.vāhāyāḥvāhābhyāmvāhābhyaḥ
Loc.vāhāyāmvāhayoḥvāhāsu
Voc.vāhevāhevāhāḥ


n.sg.du.pl.
Nom.vāhamvāhevāhāni
Gen.vāhasyavāhayoḥvāhānām
Dat.vāhāyavāhābhyāmvāhebhyaḥ
Instr.vāhenavāhābhyāmvāhaiḥ
Acc.vāhamvāhevāhāni
Abl.vāhātvāhābhyāmvāhebhyaḥ
Loc.vāhevāhayoḥvāheṣu
Voc.vāhavāhevāhāni




существительное, м.р.

sg.du.pl.
Nom.vāhaḥvāhauvāhāḥ
Gen.vāhasyavāhayoḥvāhānām
Dat.vāhāyavāhābhyāmvāhebhyaḥ
Instr.vāhenavāhābhyāmvāhaiḥ
Acc.vāhamvāhauvāhān
Abl.vāhātvāhābhyāmvāhebhyaḥ
Loc.vāhevāhayoḥvāheṣu
Voc.vāhavāhauvāhāḥ



Monier-Williams Sanskrit-English Dictionary
---

 वाह [ vāha ] [ vāha ] m. f. n. (ifc.) bearing , drawing , conveying , carrying Lit. Kathās. Lit. BhP.

  flowing Lit. BhP.

  undergoing Lit. MBh.

  [ vāha ] m. the act of drawing Lit. MBh. Lit. Hit.

  riding , driving Lit. ŚārṅgP.

  flowing , current Lit. Kathās.

  a draught-animal , horse , bull , ass Lit. RV.

  any vehicle , carriage , conveyance , car (ifc. = having anything as a vehicle , riding or driving on or in) Lit. ŚvetUp. Lit. MBh. Lit. Kāv.

  a bearer , porter , carrier of burdens Lit. W.

  air , wind Lit. L.

  a measure of capacity (containing 10 Kumbhas or 2 Prasthas) Lit. L.

  the arm Lit. W.

  a figurative N. of the Veda Lit. Kuval.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,