Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विधेय

विधेय /vidheya/
1) подлежащий установлению или определению
2) пригодный
3) уступчивый, покладистый
4) зависящий от (Gen., —о)

Adj., m./n./f.

m.sg.du.pl.
Nom.vidheyaḥvidheyauvidheyāḥ
Gen.vidheyasyavidheyayoḥvidheyānām
Dat.vidheyāyavidheyābhyāmvidheyebhyaḥ
Instr.vidheyenavidheyābhyāmvidheyaiḥ
Acc.vidheyamvidheyauvidheyān
Abl.vidheyātvidheyābhyāmvidheyebhyaḥ
Loc.vidheyevidheyayoḥvidheyeṣu
Voc.vidheyavidheyauvidheyāḥ


f.sg.du.pl.
Nom.vidheyāvidheyevidheyāḥ
Gen.vidheyāyāḥvidheyayoḥvidheyānām
Dat.vidheyāyaividheyābhyāmvidheyābhyaḥ
Instr.vidheyayāvidheyābhyāmvidheyābhiḥ
Acc.vidheyāmvidheyevidheyāḥ
Abl.vidheyāyāḥvidheyābhyāmvidheyābhyaḥ
Loc.vidheyāyāmvidheyayoḥvidheyāsu
Voc.vidheyevidheyevidheyāḥ


n.sg.du.pl.
Nom.vidheyamvidheyevidheyāni
Gen.vidheyasyavidheyayoḥvidheyānām
Dat.vidheyāyavidheyābhyāmvidheyebhyaḥ
Instr.vidheyenavidheyābhyāmvidheyaiḥ
Acc.vidheyamvidheyevidheyāni
Abl.vidheyātvidheyābhyāmvidheyebhyaḥ
Loc.vidheyevidheyayoḥvidheyeṣu
Voc.vidheyavidheyevidheyāni





Monier-Williams Sanskrit-English Dictionary
---

 विधेय [ vidheya ] [ vi-dheya ] m. f. n. to be bestowed or procured Lit. BhP.

  to be used or employed ( [ a-vidh ] ) Lit. MBh.

  to be (or being) enjoined (as a rule) Lit. PārGṛ.

  to be stated or settled or established Lit. VarBṛS. Lit. Kām.

  to be performed or practised or done Lit. MBh. Lit. Kāv.

  to be drawn (as a line) Lit. Gol.

  to be kindled (as fire) Lit. MBh.

  to be exhibited or displayed or shown or betrayed Lit. Kāv. Lit. Rājat. Lit. Hit.

  docile , compliant , submissive , liable to be ruled or governed or influenced by , subject or obedient to (gen. or comp.) Lit. MBh. Lit. Kāv.

  (ifc.) subdued or overcome by Lit. Ragh. Lit. Prab. Lit. Rājat.

  [ vidheya ] n. what is to be done , duty , necessity Lit. Rājat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,