Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पप्रि

पप्रि I /papri/ жертвующий кому-л. что-либо (Acc., Gen. )

Adj., m./n./f.

m.sg.du.pl.
Nom.papriḥpaprīpaprayaḥ
Gen.papreḥpapryoḥpaprīṇām
Dat.paprayepapribhyāmpapribhyaḥ
Instr.papriṇāpapribhyāmpapribhiḥ
Acc.paprimpaprīpaprīn
Abl.papreḥpapribhyāmpapribhyaḥ
Loc.papraupapryoḥpapriṣu
Voc.paprepaprīpaprayaḥ


f.sg.du.pl.
Nom.papri_āpapri_epapri_āḥ
Gen.papri_āyāḥpapri_ayoḥpapri_ānām
Dat.papri_āyaipapri_ābhyāmpapri_ābhyaḥ
Instr.papri_ayāpapri_ābhyāmpapri_ābhiḥ
Acc.papri_āmpapri_epapri_āḥ
Abl.papri_āyāḥpapri_ābhyāmpapri_ābhyaḥ
Loc.papri_āyāmpapri_ayoḥpapri_āsu
Voc.papri_epapri_epapri_āḥ


n.sg.du.pl.
Nom.papripapriṇīpaprīṇi
Gen.papriṇaḥpapriṇoḥpaprīṇām
Dat.papriṇepapribhyāmpapribhyaḥ
Instr.papriṇāpapribhyāmpapribhiḥ
Acc.papripapriṇīpaprīṇi
Abl.papriṇaḥpapribhyāmpapribhyaḥ
Loc.papriṇipapriṇoḥpapriṣu
Voc.papripapriṇīpaprīṇi





Monier-Williams Sanskrit-English Dictionary
---

 पप्रि [ papri ] [ pápri ]1 m. f. n. giving , granting ( with gen. or acc. ; superl. [ -tama ] ) Lit. RV. Lit. VS. ( cf. Lit. Pāṇ. 7-1 , 103 Sch.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,