Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गुहाशय

गुहाशय /guhā-śaya/
1) живущий в уединённом месте или в пещере
2) хранимый в тайне, сокровенный

Adj., m./n./f.

m.sg.du.pl.
Nom.guhāśayaḥguhāśayauguhāśayāḥ
Gen.guhāśayasyaguhāśayayoḥguhāśayānām
Dat.guhāśayāyaguhāśayābhyāmguhāśayebhyaḥ
Instr.guhāśayenaguhāśayābhyāmguhāśayaiḥ
Acc.guhāśayamguhāśayauguhāśayān
Abl.guhāśayātguhāśayābhyāmguhāśayebhyaḥ
Loc.guhāśayeguhāśayayoḥguhāśayeṣu
Voc.guhāśayaguhāśayauguhāśayāḥ


f.sg.du.pl.
Nom.guhāśayāguhāśayeguhāśayāḥ
Gen.guhāśayāyāḥguhāśayayoḥguhāśayānām
Dat.guhāśayāyaiguhāśayābhyāmguhāśayābhyaḥ
Instr.guhāśayayāguhāśayābhyāmguhāśayābhiḥ
Acc.guhāśayāmguhāśayeguhāśayāḥ
Abl.guhāśayāyāḥguhāśayābhyāmguhāśayābhyaḥ
Loc.guhāśayāyāmguhāśayayoḥguhāśayāsu
Voc.guhāśayeguhāśayeguhāśayāḥ


n.sg.du.pl.
Nom.guhāśayamguhāśayeguhāśayāni
Gen.guhāśayasyaguhāśayayoḥguhāśayānām
Dat.guhāśayāyaguhāśayābhyāmguhāśayebhyaḥ
Instr.guhāśayenaguhāśayābhyāmguhāśayaiḥ
Acc.guhāśayamguhāśayeguhāśayāni
Abl.guhāśayātguhāśayābhyāmguhāśayebhyaḥ
Loc.guhāśayeguhāśayayoḥguhāśayeṣu
Voc.guhāśayaguhāśayeguhāśayāni





Monier-Williams Sanskrit-English Dictionary
---

  गुहाशय [ guhāśaya ] [ guhā-śaya ] m. f. n. dwelling in hiding-places or in cavernsLit. Ragh. iv , 72 Lit. Suśr.

   being in the heart Lit. Āp. Lit. MuṇḍUp. Lit. ŚvetUp. Lit. MBh. xiv Lit. BhP. ( " N. of Vishṇu " Lit. L.)

   [ guhāśaya m. a tiger Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,