Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समचित्त

समचित्त /samacitta/ bah.
1) равнодушный
2) хладнокровный

Adj., m./n./f.

m.sg.du.pl.
Nom.samacittaḥsamacittausamacittāḥ
Gen.samacittasyasamacittayoḥsamacittānām
Dat.samacittāyasamacittābhyāmsamacittebhyaḥ
Instr.samacittenasamacittābhyāmsamacittaiḥ
Acc.samacittamsamacittausamacittān
Abl.samacittātsamacittābhyāmsamacittebhyaḥ
Loc.samacittesamacittayoḥsamacitteṣu
Voc.samacittasamacittausamacittāḥ


f.sg.du.pl.
Nom.samacittāsamacittesamacittāḥ
Gen.samacittāyāḥsamacittayoḥsamacittānām
Dat.samacittāyaisamacittābhyāmsamacittābhyaḥ
Instr.samacittayāsamacittābhyāmsamacittābhiḥ
Acc.samacittāmsamacittesamacittāḥ
Abl.samacittāyāḥsamacittābhyāmsamacittābhyaḥ
Loc.samacittāyāmsamacittayoḥsamacittāsu
Voc.samacittesamacittesamacittāḥ


n.sg.du.pl.
Nom.samacittamsamacittesamacittāni
Gen.samacittasyasamacittayoḥsamacittānām
Dat.samacittāyasamacittābhyāmsamacittebhyaḥ
Instr.samacittenasamacittābhyāmsamacittaiḥ
Acc.samacittamsamacittesamacittāni
Abl.samacittātsamacittābhyāmsamacittebhyaḥ
Loc.samacittesamacittayoḥsamacitteṣu
Voc.samacittasamacittesamacittāni





Monier-Williams Sanskrit-English Dictionary

---

  समचित्त [ samacitta ] [ samá-citta ] m. f. n. even-minded , possessing equanimity , equable Lit. Kāv. Lit. BhP.

   indifferent Lit. W.

   having the thoughts directed to the same subject Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,