Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भैक्षाशिन्

भैक्षाशिन् /bhaikṣāśin/ (/bhaikṣa + āśin/) см. भिक्षाशिन्

Adj., m./n./f.

m.sg.du.pl.
Nom.bhaikṣāśībhaikṣāśinaubhaikṣāśinaḥ
Gen.bhaikṣāśinaḥbhaikṣāśinoḥbhaikṣāśinām
Dat.bhaikṣāśinebhaikṣāśibhyāmbhaikṣāśibhyaḥ
Instr.bhaikṣāśinābhaikṣāśibhyāmbhaikṣāśibhiḥ
Acc.bhaikṣāśinambhaikṣāśinaubhaikṣāśinaḥ
Abl.bhaikṣāśinaḥbhaikṣāśibhyāmbhaikṣāśibhyaḥ
Loc.bhaikṣāśinibhaikṣāśinoḥbhaikṣāśiṣu
Voc.bhaikṣāśinbhaikṣāśinaubhaikṣāśinaḥ


f.sg.du.pl.
Nom.bhaikṣāśinībhaikṣāśinyaubhaikṣāśinyaḥ
Gen.bhaikṣāśinyāḥbhaikṣāśinyoḥbhaikṣāśinīnām
Dat.bhaikṣāśinyaibhaikṣāśinībhyāmbhaikṣāśinībhyaḥ
Instr.bhaikṣāśinyābhaikṣāśinībhyāmbhaikṣāśinībhiḥ
Acc.bhaikṣāśinīmbhaikṣāśinyaubhaikṣāśinīḥ
Abl.bhaikṣāśinyāḥbhaikṣāśinībhyāmbhaikṣāśinībhyaḥ
Loc.bhaikṣāśinyāmbhaikṣāśinyoḥbhaikṣāśinīṣu
Voc.bhaikṣāśinibhaikṣāśinyaubhaikṣāśinyaḥ


n.sg.du.pl.
Nom.bhaikṣāśibhaikṣāśinībhaikṣāśīni
Gen.bhaikṣāśinaḥbhaikṣāśinoḥbhaikṣāśinām
Dat.bhaikṣāśinebhaikṣāśibhyāmbhaikṣāśibhyaḥ
Instr.bhaikṣāśinābhaikṣāśibhyāmbhaikṣāśibhiḥ
Acc.bhaikṣāśibhaikṣāśinībhaikṣāśīni
Abl.bhaikṣāśinaḥbhaikṣāśibhyāmbhaikṣāśibhyaḥ
Loc.bhaikṣāśinibhaikṣāśinoḥbhaikṣāśiṣu
Voc.bhaikṣāśin, bhaikṣāśibhaikṣāśinībhaikṣāśīni





Monier-Williams Sanskrit-English Dictionary

---

  भैक्षाशिन् [ bhaikṣāśin ] [ bhaikṣāśin ] m. f. n. eating begged food , a mendicant Lit. Mn. xi , 72.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,