Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुभाङ्ग

शुभाङ्ग /śubhāṅga/ (/śubha + aṅga/) bah. прекрасный телом

Adj., m./n./f.

m.sg.du.pl.
Nom.śubhāṅgaḥśubhāṅgauśubhāṅgāḥ
Gen.śubhāṅgasyaśubhāṅgayoḥśubhāṅgānām
Dat.śubhāṅgāyaśubhāṅgābhyāmśubhāṅgebhyaḥ
Instr.śubhāṅgenaśubhāṅgābhyāmśubhāṅgaiḥ
Acc.śubhāṅgamśubhāṅgauśubhāṅgān
Abl.śubhāṅgātśubhāṅgābhyāmśubhāṅgebhyaḥ
Loc.śubhāṅgeśubhāṅgayoḥśubhāṅgeṣu
Voc.śubhāṅgaśubhāṅgauśubhāṅgāḥ


f.sg.du.pl.
Nom.śubhāṅgāśubhāṅgeśubhāṅgāḥ
Gen.śubhāṅgāyāḥśubhāṅgayoḥśubhāṅgānām
Dat.śubhāṅgāyaiśubhāṅgābhyāmśubhāṅgābhyaḥ
Instr.śubhāṅgayāśubhāṅgābhyāmśubhāṅgābhiḥ
Acc.śubhāṅgāmśubhāṅgeśubhāṅgāḥ
Abl.śubhāṅgāyāḥśubhāṅgābhyāmśubhāṅgābhyaḥ
Loc.śubhāṅgāyāmśubhāṅgayoḥśubhāṅgāsu
Voc.śubhāṅgeśubhāṅgeśubhāṅgāḥ


n.sg.du.pl.
Nom.śubhāṅgamśubhāṅgeśubhāṅgāni
Gen.śubhāṅgasyaśubhāṅgayoḥśubhāṅgānām
Dat.śubhāṅgāyaśubhāṅgābhyāmśubhāṅgebhyaḥ
Instr.śubhāṅgenaśubhāṅgābhyāmśubhāṅgaiḥ
Acc.śubhāṅgamśubhāṅgeśubhāṅgāni
Abl.śubhāṅgātśubhāṅgābhyāmśubhāṅgebhyaḥ
Loc.śubhāṅgeśubhāṅgayoḥśubhāṅgeṣu
Voc.śubhāṅgaśubhāṅgeśubhāṅgāni





Monier-Williams Sanskrit-English Dictionary

  शुभाङ्ग [ śubhāṅga ] [ śubhāṅga m. f. n. handsome-limbed (applied to Śiva) Lit. Śivag.

   [ śubhāṅga m. N. of a Tushita-kāyika Deva-putra Lit. Lalit.

   of a lexicographer (v.l. [ śubhāṅka ,) Lit. Cat.

   [ śubhāṅgī f. a handsome woman Lit. W.

   [ śubhāṅga m. N. of a Daśârhī (and wife of Kuru) Lit. MBh.

   of a Vaidarbhi (the daughter of Rukmin and wife of Pradyumna) Lit. Hariv.

   of Rati (wife of Kāma-deva) . Lit. A.

   of the wife of Kubera (god of wealth) Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,