Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विस्वर

विस्वर /visvara/
1) беззвучный, безмолвный
2) неблагозвучный; фальшивый

Adj., m./n./f.

m.sg.du.pl.
Nom.visvaraḥvisvarauvisvarāḥ
Gen.visvarasyavisvarayoḥvisvarāṇām
Dat.visvarāyavisvarābhyāmvisvarebhyaḥ
Instr.visvareṇavisvarābhyāmvisvaraiḥ
Acc.visvaramvisvarauvisvarān
Abl.visvarātvisvarābhyāmvisvarebhyaḥ
Loc.visvarevisvarayoḥvisvareṣu
Voc.visvaravisvarauvisvarāḥ


f.sg.du.pl.
Nom.visvarāvisvarevisvarāḥ
Gen.visvarāyāḥvisvarayoḥvisvarāṇām
Dat.visvarāyaivisvarābhyāmvisvarābhyaḥ
Instr.visvarayāvisvarābhyāmvisvarābhiḥ
Acc.visvarāmvisvarevisvarāḥ
Abl.visvarāyāḥvisvarābhyāmvisvarābhyaḥ
Loc.visvarāyāmvisvarayoḥvisvarāsu
Voc.visvarevisvarevisvarāḥ


n.sg.du.pl.
Nom.visvaramvisvarevisvarāṇi
Gen.visvarasyavisvarayoḥvisvarāṇām
Dat.visvarāyavisvarābhyāmvisvarebhyaḥ
Instr.visvareṇavisvarābhyāmvisvaraiḥ
Acc.visvaramvisvarevisvarāṇi
Abl.visvarātvisvarābhyāmvisvarebhyaḥ
Loc.visvarevisvarayoḥvisvareṣu
Voc.visvaravisvarevisvarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  विस्वर [ visvara ] [ ví -svara ] m. discord Lit. Pañcar.

   [ visvara ] m. f. n. having no sound Lit. CūlUp.

   dissonant , discordant ( [ am ] ind. ) Lit. MBh. Lit. Hariv.

   pronounced with a wrong accent ( [ am ] ind. ) Lit. Mn. Lit. MBh. Lit. Śiksh.

   [ visvaram ] ind. , see [ visvara ]

   ind. , see [ visvara ]


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,