Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रहृत

प्रहृत /prahṛta/ (pp. от प्रहर् ) n.
1) удар
2) сражение с кем-л. ( — о )

Adj., m./n./f.

m.sg.du.pl.
Nom.prahṛtaḥprahṛtauprahṛtāḥ
Gen.prahṛtasyaprahṛtayoḥprahṛtānām
Dat.prahṛtāyaprahṛtābhyāmprahṛtebhyaḥ
Instr.prahṛtenaprahṛtābhyāmprahṛtaiḥ
Acc.prahṛtamprahṛtauprahṛtān
Abl.prahṛtātprahṛtābhyāmprahṛtebhyaḥ
Loc.prahṛteprahṛtayoḥprahṛteṣu
Voc.prahṛtaprahṛtauprahṛtāḥ


f.sg.du.pl.
Nom.prahṛtāprahṛteprahṛtāḥ
Gen.prahṛtāyāḥprahṛtayoḥprahṛtānām
Dat.prahṛtāyaiprahṛtābhyāmprahṛtābhyaḥ
Instr.prahṛtayāprahṛtābhyāmprahṛtābhiḥ
Acc.prahṛtāmprahṛteprahṛtāḥ
Abl.prahṛtāyāḥprahṛtābhyāmprahṛtābhyaḥ
Loc.prahṛtāyāmprahṛtayoḥprahṛtāsu
Voc.prahṛteprahṛteprahṛtāḥ


n.sg.du.pl.
Nom.prahṛtamprahṛteprahṛtāni
Gen.prahṛtasyaprahṛtayoḥprahṛtānām
Dat.prahṛtāyaprahṛtābhyāmprahṛtebhyaḥ
Instr.prahṛtenaprahṛtābhyāmprahṛtaiḥ
Acc.prahṛtamprahṛteprahṛtāni
Abl.prahṛtātprahṛtābhyāmprahṛtebhyaḥ
Loc.prahṛteprahṛtayoḥprahṛteṣu
Voc.prahṛtaprahṛteprahṛtāni





Monier-Williams Sanskrit-English Dictionary

---

 प्रहृत [ prahṛta ] [ prá-hṛta ] m. f. n. thrown (as a stone) Lit. AV.

  stretched out or lifted up (as a stick) Lit. ŚBr.

  struck , beaten , hurt , wounded , hit , smitten Lit. MBh. Lit. Kāv.

  [ prahṛta ] m. N. of a man g. [ aśvādi ]

  n. a stroke , blow

  m. (impers. " a blow has been struck " Lit. Hariv. Lit. Ragh. Lit. Sāh. ; [ °te sati ] , " when a blow has been struck " Lit. Mn. viii , 286)

  a fight with (comp.) Lit. Ragh. xvi , 16 ( cf. g. [ akṣa-dyūtādi ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,