Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पशव्य

पशव्य /paśavya/ относящийся к скоту; пригодный для скота

Adj., m./n./f.

m.sg.du.pl.
Nom.paśavyaḥpaśavyaupaśavyāḥ
Gen.paśavyasyapaśavyayoḥpaśavyānām
Dat.paśavyāyapaśavyābhyāmpaśavyebhyaḥ
Instr.paśavyenapaśavyābhyāmpaśavyaiḥ
Acc.paśavyampaśavyaupaśavyān
Abl.paśavyātpaśavyābhyāmpaśavyebhyaḥ
Loc.paśavyepaśavyayoḥpaśavyeṣu
Voc.paśavyapaśavyaupaśavyāḥ


f.sg.du.pl.
Nom.paśavyāpaśavyepaśavyāḥ
Gen.paśavyāyāḥpaśavyayoḥpaśavyānām
Dat.paśavyāyaipaśavyābhyāmpaśavyābhyaḥ
Instr.paśavyayāpaśavyābhyāmpaśavyābhiḥ
Acc.paśavyāmpaśavyepaśavyāḥ
Abl.paśavyāyāḥpaśavyābhyāmpaśavyābhyaḥ
Loc.paśavyāyāmpaśavyayoḥpaśavyāsu
Voc.paśavyepaśavyepaśavyāḥ


n.sg.du.pl.
Nom.paśavyampaśavyepaśavyāni
Gen.paśavyasyapaśavyayoḥpaśavyānām
Dat.paśavyāyapaśavyābhyāmpaśavyebhyaḥ
Instr.paśavyenapaśavyābhyāmpaśavyaiḥ
Acc.paśavyampaśavyepaśavyāni
Abl.paśavyātpaśavyābhyāmpaśavyebhyaḥ
Loc.paśavyepaśavyayoḥpaśavyeṣu
Voc.paśavyapaśavyepaśavyāni





Monier-Williams Sanskrit-English Dictionary

---

 पशव्य [ paśavya ] [ paśavyá ] m. f. n. ( fr. [ paśú ] ) belonging or relating to cattle , fit or suitable for cattle Lit. TS. Lit. Br. Lit. Up. Lit. Yājñ. Lit. MBh.

  [ paśavya ] m. ( with [ kāma ] ) sexual love or intercourse Lit. BhP.

  n. a herd or drove of cattle Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,