Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षीण

क्षीण /kṣīṇa/ (pp. от क्षि III )
1) истощённый, изнурённый
2) чахлый
3) краткий, недолгий (срок)

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣīṇaḥkṣīṇaukṣīṇāḥ
Gen.kṣīṇasyakṣīṇayoḥkṣīṇānām
Dat.kṣīṇāyakṣīṇābhyāmkṣīṇebhyaḥ
Instr.kṣīṇenakṣīṇābhyāmkṣīṇaiḥ
Acc.kṣīṇamkṣīṇaukṣīṇān
Abl.kṣīṇātkṣīṇābhyāmkṣīṇebhyaḥ
Loc.kṣīṇekṣīṇayoḥkṣīṇeṣu
Voc.kṣīṇakṣīṇaukṣīṇāḥ


f.sg.du.pl.
Nom.kṣīṇākṣīṇekṣīṇāḥ
Gen.kṣīṇāyāḥkṣīṇayoḥkṣīṇānām
Dat.kṣīṇāyaikṣīṇābhyāmkṣīṇābhyaḥ
Instr.kṣīṇayākṣīṇābhyāmkṣīṇābhiḥ
Acc.kṣīṇāmkṣīṇekṣīṇāḥ
Abl.kṣīṇāyāḥkṣīṇābhyāmkṣīṇābhyaḥ
Loc.kṣīṇāyāmkṣīṇayoḥkṣīṇāsu
Voc.kṣīṇekṣīṇekṣīṇāḥ


n.sg.du.pl.
Nom.kṣīṇamkṣīṇekṣīṇāni
Gen.kṣīṇasyakṣīṇayoḥkṣīṇānām
Dat.kṣīṇāyakṣīṇābhyāmkṣīṇebhyaḥ
Instr.kṣīṇenakṣīṇābhyāmkṣīṇaiḥ
Acc.kṣīṇamkṣīṇekṣīṇāni
Abl.kṣīṇātkṣīṇābhyāmkṣīṇebhyaḥ
Loc.kṣīṇekṣīṇayoḥkṣīṇeṣu
Voc.kṣīṇakṣīṇekṣīṇāni





Monier-Williams Sanskrit-English Dictionary
---

 क्षीण [ kṣīṇa ] [ kṣīṇá m. f. n. diminished , wasted , expended , lost , destroyed , worn away , waning (as the moon) Lit. ŚBr. Lit. MuṇḍUp. Lit. ŚvetUp. Lit. Mn.

  weakened , injured , broken , torn , emaciated , feeble Lit. Mn. vii , 166 Lit. Suśr. Lit. Kāś. on Lit. Pāṇ. 6-4 , 61 & viii , 2 , 46

  delicate , slender Lit. Śak. Lit. Gīt. iv , 21 Lit. Naish. vii , 81

  poor , miserable Lit. Pañcat. iv , 16 and 32

  [ kṣīṇa n. N. of a disease of the pudenda muliebria Lit. Gal.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,