Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षीब

क्षीब /kṣība/
1) опьянённый
2) взволнованный

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣībaḥkṣībaukṣībāḥ
Gen.kṣībasyakṣībayoḥkṣībāṇām
Dat.kṣībāyakṣībābhyāmkṣībebhyaḥ
Instr.kṣībeṇakṣībābhyāmkṣībaiḥ
Acc.kṣībamkṣībaukṣībān
Abl.kṣībātkṣībābhyāmkṣībebhyaḥ
Loc.kṣībekṣībayoḥkṣībeṣu
Voc.kṣībakṣībaukṣībāḥ


f.sg.du.pl.
Nom.kṣībākṣībekṣībāḥ
Gen.kṣībāyāḥkṣībayoḥkṣībāṇām
Dat.kṣībāyaikṣībābhyāmkṣībābhyaḥ
Instr.kṣībayākṣībābhyāmkṣībābhiḥ
Acc.kṣībāmkṣībekṣībāḥ
Abl.kṣībāyāḥkṣībābhyāmkṣībābhyaḥ
Loc.kṣībāyāmkṣībayoḥkṣībāsu
Voc.kṣībekṣībekṣībāḥ


n.sg.du.pl.
Nom.kṣībamkṣībekṣībāṇi
Gen.kṣībasyakṣībayoḥkṣībāṇām
Dat.kṣībāyakṣībābhyāmkṣībebhyaḥ
Instr.kṣībeṇakṣībābhyāmkṣībaiḥ
Acc.kṣībamkṣībekṣībāṇi
Abl.kṣībātkṣībābhyāmkṣībebhyaḥ
Loc.kṣībekṣībayoḥkṣībeṣu
Voc.kṣībakṣībekṣībāṇi





Monier-Williams Sanskrit-English Dictionary
---

 क्षीब [ kṣība ] [ kṣība ] ( or [ kṣīva ] ) m. f. n. (pf. p. Pass. √ [ kṣīb ] Lit. Pāṇ. 8-2 , 55) excited , drunk , intoxicated Lit. MBh. Lit. R. Lit. Bhartṛ. Lit. BhP.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,