Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वान्त

स्वान्त /svānta/ (/sva + anta/)
1. m.
1) свой край, своя территория
2) смерть (букв. свой конец)
2. n. сердце

существительное, м.р.

sg.du.pl.
Nom.svāntaḥsvāntausvāntāḥ
Gen.svāntasyasvāntayoḥsvāntānām
Dat.svāntāyasvāntābhyāmsvāntebhyaḥ
Instr.svāntenasvāntābhyāmsvāntaiḥ
Acc.svāntamsvāntausvāntān
Abl.svāntātsvāntābhyāmsvāntebhyaḥ
Loc.svāntesvāntayoḥsvānteṣu
Voc.svāntasvāntausvāntāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.svāntamsvāntesvāntāni
Gen.svāntasyasvāntayoḥsvāntānām
Dat.svāntāyasvāntābhyāmsvāntebhyaḥ
Instr.svāntenasvāntābhyāmsvāntaiḥ
Acc.svāntamsvāntesvāntāni
Abl.svāntātsvāntābhyāmsvāntebhyaḥ
Loc.svāntesvāntayoḥsvānteṣu
Voc.svāntasvāntesvāntāni



Monier-Williams Sanskrit-English Dictionary
---

  स्वान्त [ svānta ] [ svānta ] m. (accord. to Lit. Pāṇ. 7-2 , 13 fr. √ [ svan ] ) own end Lit. BhP.

   own death Lit. Śiś.

   own territory or domain or province Lit. Kām.

   [ svānta ] n. " seat of the Ego " , the heart ( as self of the emotions ; ifc. f ( [ ā ] ) .) Lit. Kāv. Lit. Kathās. Lit. MārkP.

   n. a cavern Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,