Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धायस्

धायस् /dhāyas/
1.
1) питательный
2) кормящий
2.
1) n. сосание
2) отхлёбывание
3) питьё; напиток

Adj., m./n./f.

m.sg.du.pl.
Nom.dhāyāndhāyāṃsaudhāyāṃsaḥ
Gen.dhāyasaḥdhāyasoḥdhāyasām
Dat.dhāyasedhāyobhyāmdhāyobhyaḥ
Instr.dhāyasādhāyobhyāmdhāyobhiḥ
Acc.dhāyāṃsamdhāyāṃsaudhāyasaḥ
Abl.dhāyasaḥdhāyobhyāmdhāyobhyaḥ
Loc.dhāyasidhāyasoḥdhāyaḥsu
Voc.dhāyandhāyāṃsaudhāyāṃsaḥ


f.sg.du.pl.
Nom.dhāyasādhāyasedhāyasāḥ
Gen.dhāyasāyāḥdhāyasayoḥdhāyasānām
Dat.dhāyasāyaidhāyasābhyāmdhāyasābhyaḥ
Instr.dhāyasayādhāyasābhyāmdhāyasābhiḥ
Acc.dhāyasāmdhāyasedhāyasāḥ
Abl.dhāyasāyāḥdhāyasābhyāmdhāyasābhyaḥ
Loc.dhāyasāyāmdhāyasayoḥdhāyasāsu
Voc.dhāyasedhāyasedhāyasāḥ


n.sg.du.pl.
Nom.dhāyaḥdhāyasīdhāyāṃsi
Gen.dhāyasaḥdhāyasoḥdhāyasām
Dat.dhāyasedhāyobhyāmdhāyobhyaḥ
Instr.dhāyasādhāyobhyāmdhāyobhiḥ
Acc.dhāyaḥdhāyasīdhāyāṃsi
Abl.dhāyasaḥdhāyobhyāmdhāyobhyaḥ
Loc.dhāyasidhāyasoḥdhāyaḥsu
Voc.dhāyaḥdhāyasīdhāyāṃsi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dhāyaḥdhāyasīdhāyāṃsi
Gen.dhāyasaḥdhāyasoḥdhāyasām
Dat.dhāyasedhāyobhyāmdhāyobhyaḥ
Instr.dhāyasādhāyobhyāmdhāyobhiḥ
Acc.dhāyaḥdhāyasīdhāyāṃsi
Abl.dhāyasaḥdhāyobhyāmdhāyobhyaḥ
Loc.dhāyasidhāyasoḥdhāyaḥsu
Voc.dhāyaḥdhāyasīdhāyāṃsi



Monier-Williams Sanskrit-English Dictionary
---

 धायस् [ dhāyas ] [ dhāyas ] m. f. n. nourishing , refreshing , strengthening , sustaining , satisfying ( cf. [ ari- ] , [ kāra- ] , [ go- ] )

  [ dhāyas ] n. the act of nourishing Lit. RV.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,