Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महौषध

महौषध /mahauṣadha/ (/mahā + auṣadha/) n.
1) основное средство
2) главный способ

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mahauṣadhammahauṣadhemahauṣadhāni
Gen.mahauṣadhasyamahauṣadhayoḥmahauṣadhānām
Dat.mahauṣadhāyamahauṣadhābhyāmmahauṣadhebhyaḥ
Instr.mahauṣadhenamahauṣadhābhyāmmahauṣadhaiḥ
Acc.mahauṣadhammahauṣadhemahauṣadhāni
Abl.mahauṣadhātmahauṣadhābhyāmmahauṣadhebhyaḥ
Loc.mahauṣadhemahauṣadhayoḥmahauṣadheṣu
Voc.mahauṣadhamahauṣadhemahauṣadhāni



Monier-Williams Sanskrit-English Dictionary

---

  महौषध [ mahauṣadha ] [ mahauṣadha ] n. a very efficacious drug , a sovereign remedy , panacea Lit. Kāv. Lit. Kathās.

   N. of certain very strong or pungent plants (such as dried ginger , garlic , long pepper ) Lit. Suśr. Lit. Pañcar. Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,