Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अग्निजिह्व

अग्निजिह्व /agni-jihva/ bah.
1) nom. pr. Огненноязычный — эпитет Агни
2) пожирающий жертву через Агни ; см. अग्नि 2)

Adj., m./n./f.

m.sg.du.pl.
Nom.agnijihvaḥagnijihvauagnijihvāḥ
Gen.agnijihvasyaagnijihvayoḥagnijihvānām
Dat.agnijihvāyaagnijihvābhyāmagnijihvebhyaḥ
Instr.agnijihvenaagnijihvābhyāmagnijihvaiḥ
Acc.agnijihvamagnijihvauagnijihvān
Abl.agnijihvātagnijihvābhyāmagnijihvebhyaḥ
Loc.agnijihveagnijihvayoḥagnijihveṣu
Voc.agnijihvaagnijihvauagnijihvāḥ


f.sg.du.pl.
Nom.agnijihvāagnijihveagnijihvāḥ
Gen.agnijihvāyāḥagnijihvayoḥagnijihvānām
Dat.agnijihvāyaiagnijihvābhyāmagnijihvābhyaḥ
Instr.agnijihvayāagnijihvābhyāmagnijihvābhiḥ
Acc.agnijihvāmagnijihveagnijihvāḥ
Abl.agnijihvāyāḥagnijihvābhyāmagnijihvābhyaḥ
Loc.agnijihvāyāmagnijihvayoḥagnijihvāsu
Voc.agnijihveagnijihveagnijihvāḥ


n.sg.du.pl.
Nom.agnijihvamagnijihveagnijihvāni
Gen.agnijihvasyaagnijihvayoḥagnijihvānām
Dat.agnijihvāyaagnijihvābhyāmagnijihvebhyaḥ
Instr.agnijihvenaagnijihvābhyāmagnijihvaiḥ
Acc.agnijihvamagnijihveagnijihvāni
Abl.agnijihvātagnijihvābhyāmagnijihvebhyaḥ
Loc.agnijihveagnijihvayoḥagnijihveṣu
Voc.agnijihvaagnijihveagnijihvāni





Monier-Williams Sanskrit-English Dictionary

  अग्निजिह्व [ agnijihva ] [ agní -jihvá ] m. f. n. " having Agni for tongue " , consuming the sacrifice through Agni Lit. RV.

   [ agnijihvā f. tongue or flame of fire Lit. AV. Lit. MuṇḍUp.

   the plant Methonica Superba (Lāṅgalī) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,