Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्रोष्टर्

क्रोष्टर् /kroṣṭar/
1. кричащий; сетующий
2. m. шакал

Adj., m./n./f.

m.sg.du.pl.
Nom.kroṣṭākroṣṭāraukroṣṭāraḥ
Gen.kroṣṭoḥ, kroṣṭuḥkroṣṭvoḥ, kroṣṭroḥkroṣṭūnām
Dat.kroṣṭre, kroṣṭavekroṣṭubhyāmkroṣṭubhyaḥ
Instr.kroṣṭrā, kroṣṭunākroṣṭubhyāmkroṣṭubhiḥ
Acc.kroṣṭāramkroṣṭāraukroṣṭūn
Abl.kroṣṭoḥ, kroṣṭuḥkroṣṭubhyāmkroṣṭubhyaḥ
Loc.kroṣṭau, kroṣṭarikroṣṭvoḥ, kroṣṭroḥkroṣṭuṣu
Voc.kroṣṭokroṣṭāraukroṣṭāraḥ


f.sg.du.pl.
Nom.kroṣṭrīkroṣṭryaukroṣṭryaḥ
Gen.kroṣṭryāḥkroṣṭryoḥkroṣṭrīṇām
Dat.kroṣṭryaikroṣṭrībhyāmkroṣṭrībhyaḥ
Instr.kroṣṭryākroṣṭrībhyāmkroṣṭrībhiḥ
Acc.kroṣṭrīmkroṣṭryaukroṣṭrīḥ
Abl.kroṣṭryāḥkroṣṭrībhyāmkroṣṭrībhyaḥ
Loc.kroṣṭryāmkroṣṭryoḥkroṣṭrīṣu
Voc.kroṣṭrikroṣṭryaukroṣṭryaḥ


n.sg.du.pl.
Nom.kroṣṭṛkroṣṭṛṇīkroṣṭṝṇi
Gen.kroṣṭṛṇaḥkroṣṭṛṇoḥkroṣṭṝṇām
Dat.kroṣṭṛṇekroṣṭṛbhyāmkroṣṭṛbhyaḥ
Instr.kroṣṭṛṇākroṣṭṛbhyāmkroṣṭṛbhiḥ
Acc.kroṣṭṛkroṣṭṛṇīkroṣṭṝṇi
Abl.kroṣṭṛṇaḥkroṣṭṛbhyāmkroṣṭṛbhyaḥ
Loc.kroṣṭṛṇikroṣṭṛṇoḥkroṣṭṛṣu
Voc.kroṣṭṛkroṣṭṛṇīkroṣṭṝṇi




существительное, м.р.

sg.du.pl.
Nom.kroṣṭākroṣṭāraukroṣṭāraḥ
Gen.kroṣṭoḥ, kroṣṭuḥkroṣṭvoḥ, kroṣṭroḥkroṣṭūnām
Dat.kroṣṭre, kroṣṭavekroṣṭubhyāmkroṣṭubhyaḥ
Instr.kroṣṭrā, kroṣṭunākroṣṭubhyāmkroṣṭubhiḥ
Acc.kroṣṭāramkroṣṭāraukroṣṭūn
Abl.kroṣṭoḥ, kroṣṭuḥkroṣṭubhyāmkroṣṭubhyaḥ
Loc.kroṣṭau, kroṣṭarikroṣṭvoḥ, kroṣṭroḥkroṣṭuṣu
Voc.kroṣṭokroṣṭāraukroṣṭāraḥ



Monier-Williams Sanskrit-English Dictionary

 क्रोष्टृ [ kroṣṭṛ ] [ kroṣṭṛ m. f. n. crying , lamenting Lit. BhP. x , 15 , 36

  [ kroṣṭṛ m. ( [ ṭā́ ] ) ( not used in the weakest cases see [ kroṣṭu ] Lit. Pāṇ. 7-1 , 95 and 97) " crier " , a jackal Lit. RV. x , 18 , 4 Lit. AV. Lit. VS. Lit. MBh.

  N. of a son of Yadu and father of Vṛijinīvat Lit. MBh. xiii , 6832 Lit. Hariv. 1843 Lit. BhP.

  [ kroṣṭrī f. ( [ ṭrī ] ) (g. [ gaurādi ] ) the female of a jackal Lit. L.

  a kind of Convolvulus Lit. L.

  another plant (= [ lāṅgalī ] ) Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,